SearchBrowseAboutContactDonate
Page Preview
Page 269
Loading...
Download File
Download File
Page Text
________________ आगम (१६) प्रत सूत्रांक [४३] दीप अनुक्रम [ ५३ ] “सूर्यप्रज्ञप्ति” - उपांगसूत्र- ५ ( मूलं + वृत्तिः ) प्राभृतप्राभृत [१०], मूलं [४३] प्राभृत [१०], मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [ १६ ], उपांग सूत्र [५] "सूर्यप्रज्ञप्ति" मूलं एवं मलयगिरि प्रणीत वृत्तिः ति ?, ता तिष्णि णक्खन्ता णिति, तं०-उत्तरपोहवता रेवती अस्सिणी, उत्तरापोट्र्वता चोइस अहोरन्ते णेति, रेवती पण्णरस अहोरते णेति, अस्सिणी एवं अहोरसं णेइ, तंसि च णं मासंसि दुबालसंगुलाए पोरिसीए छायाए सूरिए अणुपरियदृति, तस्स णं मासस्स चरिमदिवसे लेहत्थाई तिष्णि पदाई पोरिसी भवति, ता वासाणं चउत्थं मासं कति णक्खत्ता र्णेति १, ता तिन्नि नक्खता र्णेति, तंत्र - अस्सिणी भरणी कन्तिया, अ रिसणी चउदस अहोरते णेह, भरणी पश्नरस अहोरन्ते णेइ, कतिया एवं अहोरत्तं णेइ, तंसि च णं मासंसि सोलसंगुला पोरिसी छायाए सूरिए अणुपरियहह, तस्स णं मासस्स चरिमे दिवसे तिनि पयाई चत्तारि अंगुलाई पोरिसी भवइ । ता हेमंताणं पढमं मासं कइ णक्खत्ता ति ?, ता तिष्णि णवखत्ता र्णेति, तं०- कत्तिया रोहिणी संठाणा, कन्तिया चोइस अहोरते णेति, रोहिणी पन्नरस अहोरते णेति, संठाणा एवं अहोरतं णेति, तंसि च णं | मासंसि वीसंगुल पोरिसीए छायाए सूरिए अणुपरियइति, तस्स णं मासस्स चरिमे दिवसे तिष्णि पदाई अट्ठ अंगुलाई पोरिसी भवति । ता हेमंताणं दोघं मासं कति णक्खत्ता र्णेति ?, चत्तारि णक्खत्ता र्णेति, तं संठाणा अद्दा पुणवत्र पुस्सो, संठाणा चोदस अहोर ते णेति अद्दा सत्त अहोरते णेति पुण्वसू अट्ठ अहोरत्ते णेति पुस्से एगं अहोरतं णेति, तंसि च णं मासंसि चडवीसंगुलपोरिसीए छायाए सूरिए अणुपरियहति, तस्स णं मासस्स चरिमे दिवसे लेहङ्गाणि चत्तारि पदाई पोरिसी भवति । ता हेमंताणं ततियं मासं कति णक्खत्ता ति १, ता तिष्णि णक्खत्ता र्णेति, तं०- पुस्से अस्सेसा महा, पुस्से चोइस अहोर ते णेति, अस्सेसा पंचदस अहोरत्ते णेति, Education International For Penal Lise On ~268~
SR No.004116
Book TitleAagam 16 SOORYA PRAGYAPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages600
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_suryapragnapti
File Size128 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy