SearchBrowseAboutContactDonate
Page Preview
Page 268
Loading...
Download File
Download File
Page Text
________________ आगम (१६) प्रत सूत्रांक [४२] दीप अनुक्रम [५२] सूर्यप्रज्ञसिवृत्तिः ( मल० ) ॥१३१॥ प्राभृत [१०], मुनि दीपरत्नसागरेण संकलित. है सूर्यप्रज्ञप्ति” - उपांगसूत्र - ५ ( मूलं + वृत्ति:) प्राभृतप्राभृत [९], मूलं [ ४२ ] आगमसूत्र [ १६ ], उपांग सूत्र [५] "सूर्यप्रज्ञप्ति" मूलं एवं मलयगिरि प्रणीत वृत्तिः तह तिगं ९ च । छ १० पंचग ११ तिग १२ इकग १३ पंचग १४ तिग १५ इकगं १६ चैव ॥ १ ॥ ससग १७ दुग १८ बुग १९ पंचग २० इकि २१ का २२ पंच २३ च २४ तिगं २५ चेव । इकारसग २६ चउकं २७ चक्कगं २८ चैव तारगं ॥ २ ॥” इति श्रीमलयगिरिविरचितायां सूर्यप्रज्ञप्तिटीकायां दशमस्य प्राभृतस्य नवमं प्राभृतप्राभृतं समाप्तम् ॥ तदेवमुक्तं दशमस्य प्राभृतस्य नवमं प्राभृतप्राभृतं सम्प्रति दशममारभ्यते तस्य चायमर्थाधिकारः — यथा 'कति नक्षत्राणि स्वयमस्तंगमनेनाहो रात्रपरिसमापकतया के मासं नयन्तीति ततस्तद्विषयं प्रश्नसूत्रमाह ता कहं ते णेता आहितेति वदेज्जा १, ता वासाणं पढमं मासं कति णक्खत्ता ति ?, ता चत्तारि णवत्ता गिति, तंजहा- उत्तरासादा अभिई सवणो घणिट्ठा, उत्तरासाढा चोइस अहोर ते णेति, अभिई सप्त अहोरते णेति, सवणे अट्ठ अहोरते णेति घणिट्ठा एवं अहोरन्तं नेह तंसि णं मासंसि चउरंगुलपोरिसीए छायाए सूरिए अणुपरियहति, तस्स णं मासस्स चरिमे दिवसे दो पादाई बसारि य अंगुलाणि पोरिसी भवति । ता वासाणं दोघं | मासं कति णक्खत्ता ति ?, ता चत्तारि णक्खत्ता पति, तं०- धणिट्ठा सतभिसया पुढपुट्टवता उत्तरपोट्ठवया, धणिट्ठा चोइस अहोर णेति, सयभिसया सत्त अहोरते णेति, पुवाभद्दवया अह अहोरते णेइ, उत्तरापोइवता एवं अहोरत्तं णेति, तंसि णं मासंसि अहंगुलपोरिसीए छायाए सूरिए अणुपरियइति, तस्स णं मासस्स चरिमे दिवसे दो पदाई अट्ठ अंगुलाई पोरिसी भवति । ता वासाणं ततियं मासं कति नक्सा Education Internation For Palata Use Only अथ दशमे प्राभृते प्राभृतप्राभृतं ९ परिसमाप्तं अथ दशमे प्राभृते प्राभृतप्राभृतं १० आरभ्यते ~267~ १० प्राभृते ९ प्राभूत प्राभृते नक्षत्रतारा घं सू ४२ १० प्रा० १० प्रा० मासनेतृ० नक्षत्रं सू ४३ ॥ १३१ ॥ or
SR No.004116
Book TitleAagam 16 SOORYA PRAGYAPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages600
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_suryapragnapti
File Size128 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy