SearchBrowseAboutContactDonate
Page Preview
Page 267
Loading...
Download File
Download File
Page Text
________________ आगम (१६) सूर्यप्रज्ञप्ति" - उपांगसूत्र-५ (मूलं+वृत्ति:) प्राभृत [१०], -------------------- प्राभृतप्राभृत [९], ------------------- मूलं [४२] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१६], उपांग सूत्र - [9] "सूर्यप्रज्ञप्ति" मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत सूत्रांक [४२] दीप अनुक्रम [५] -ता कहं ते तारग्गे आहितेति वदेज्जा, तां एतेसि णं अट्ठावीसाए णक्खत्ताणं अभीईणक्खसे कतितारे |पं०१, तितारे पण्णत्ते, सवणेणखत्ते कतितारे पं०१, तितारे पण्णत्ते, धनिहाणक्खत्ते कतितारे प०१, पण तारे पण्णत्ते, सतभिसयाणक्खत्ते कतितारे पं०१, सततारे पण्णत्ते, पुवापोहवता कतितारे पं०१, दुतारे पपणत्ते, एवं उत्तरावि, रेवतीणक्खत्ते कतितारे पण्णत्ते, बत्तीसतितारे पण्णत्ते, अस्सिणीणक्खत्ते कतितारे पपणत्ते, तितारे पण्णते, एवं सच्चे पुच्छिज्जति, भरणी तितारे पं०, कत्तिया छतारे पण्णत्ते, रोहिणी |पंचतारे पण्णत्ते, सवणे तितारे पं०, अद्दा एगतारे पं०, पुणवसू पंचतारे पण्णत्ते, पुस्से णक्खत्ते तितारे प०, अस्सेसा छत्तारे पन्नत्ते, महा सत्ततारे पण्णत्ते, पुवाफग्गुणी दुतारे पन्नत्ते, एवं उत्तरावि, हत्थे पंचतारे पण्णत्ते, चित्ता एकतारे पण्णत्ते, साती एकतारे पण्णत्ते, विसाहा पंचतारे पं०, अणुराहा पंचतारे पं०, जेट्ठा तितारे पं०, मूले एगतारे पण्णत्ते, पुवासाढा चउतारे पण्णत्ते, उत्तरासाढाणक्खत्ते चउतारे पं०॥४ (सूत्रं ४२) दसमस्स पाहुडस्स नवमं पाहुडपाहुड समत्तं ।। 'ता कहं ते'इत्यादि, ता इति पूर्ववत्, कथं ?-केन प्रकारेण ते-त्वया भगवन् ! नक्षत्राणां 'ताराग्रं ताराप्रमाणमाख्यातं इति वदेत् , एवं सामान्यतः प्रश्नं कृत्वा सम्प्रति प्रतिनक्षत्रं पृच्छति–ता एएसि ण'मित्यादि, ता इति पूर्ववत्, एतेषामष्टाविंशतेर्नक्षत्राणामभिजिन्नक्षत्रं त्रितारं प्रज्ञप्तं, एवं शेषाण्यपि प्रश्ननिर्वचनसूत्राणि भावनीयानि, ताराप्रमाणसङ्क्राहिके चेमे जम्बूदीपप्रज्ञप्तिसत्के गाथे-“तिग १ तिग २ पंचग ३ सय ४ दुग ५ दुग ६ बत्तीस ७ तिर्ग ~266~
SR No.004116
Book TitleAagam 16 SOORYA PRAGYAPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages600
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_suryapragnapti
File Size128 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy