________________
आगम
(१६)
सूर्यप्रज्ञप्ति" - उपांगसूत्र-५ (मूलं+वृत्ति:) प्राभृत [१०], --------------------- प्राभृतप्राभृत [८], -------------------- मूलं [४१] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [१६], उपांग सूत्र - [9] "सूर्यप्रज्ञप्ति” मूलं एवं मलयगिरि-प्रणीत वृत्ति:
प्रत
सूत्राक
[४१]
'ता कहं ते'इत्यादि, ता इति पूर्ववत् , कथं-केन प्रकारेण भगवन् ! नक्षत्राणां संस्थिति:--संस्थानमाख्यातेति १० प्राभूते विदेत् ?, एवमुक्त्वा भूयः प्रत्येक प्रश्नं विदधाति-'ता'इत्यादि, ता इति प्राग्वत्, एतेषामनन्तरोदितानामष्टाविंशतिनक्ष- प्राभृत
त्राणां मध्ये यदभिजिन्नक्षत्रं तत् 'किंसंठितंति कस्येच संस्थितं-संस्थानं यस्य तरिकसंस्थितं प्रज्ञप्तं ?, भगवानाह- प्राभृतं 'ता एएसि ण'मित्यादि, ता इति प्राग्वत्, एतेषाममन्तरोदितानामष्टाविंशतेनक्षत्राणां मध्येऽभिजिन्नक्षत्रं गोशीपावलि- नक्षत्रसंस्था संस्थितं प्रज्ञप्त, गोः शीर्षे गोशीर्ष तस्यावली-तत्पुद्गलानां दीर्घरूपा श्रेणिः तत्सम संस्थान प्रज्ञप्त, एवं शेषाण्यपि सूत्राणि भावनीयानि, नवरं दामनी-पशुवन्धन, शेष प्रायः सुगम, संस्थानसङ्घाहिकाश्चेमा जम्बूदीपप्रज्ञप्तिसत्कास्तिस्रो गाथाः'गोसीसावलि १काहार २ सउणि ३ पुष्फोक्यार ४ यावी ५य [उत्तराद्वयं] । णावा ६ आसक्खंधग ७ भग८ छुरघरए ९ य सगडुद्धी १०॥१॥ मिगसीसावलि ११ रुधिरबिंदु १२ तुल १३ वद्धमाणग १४ पड़ागा १५ । पागारे १६
पल्लंके १७ [फाल्गुनीद्वयं ] हत्थे १८ मुहफुल्लए १९ चेव ॥२॥खीलग २० दामणि २१ एगावली २२ य गयदंत ४२३ विच्छुयले २४ य । गयविक्कमे २५ य तत्तो सीहनिसाई २६ य संठाणा ॥३॥” इति श्रीमलयगिरिविरचितायां ।
सूर्यप्रज्ञप्तिटीकायां दशमस्य प्राभृतस्थाष्टमं प्राभृतप्राभृतं समाप्तम् ॥
दीप अनुक्रम [१]
उॐॐॐ525554
॥१३०॥
तदेवमुक्तं दशमस्य प्राभृतस्याष्टमं प्राभृतप्राभृतं, सम्पति नवममारभ्यते, तस्य चायम_धिकार:-'प्रतिनक्षत्र ताराप्रमाणं षकव्य'मिति, ततस्तद्विषयं प्रश्नसूत्रमाह
अथ दशमे प्राभृते प्राभृतप्राभृतं- ८ परिसमाप्तं
अथ दशमे प्राभृते प्राभृतप्राभृतं- ९ आरभ्यते
~265~