SearchBrowseAboutContactDonate
Page Preview
Page 270
Loading...
Download File
Download File
Page Text
________________ आगम (१६) प्रत सूत्रांक [83] दीप अनुक्रम [ ५३ ] सूर्यज्ञशिवृत्तिः ( मल० ) ॥१३२॥ “सूर्यप्रज्ञप्ति” - उपांगसूत्र- ५ ( मूलं + वृत्तिः ) प्राभृतप्राभृत [१०], मूलं [४३] आगमसूत्र [ १६ ], उपांग सूत्र [५] "सूर्यप्रज्ञप्ति" मूलं एवं मलयगिरि प्रणीत वृत्तिः प्राभृत [१०], मुनि दीपरत्नसागरेण संकलित.. महा एवं अहोरतं णेति, तंसि च णं मासंसि वीसंमुलाए पोरिसीए छायाए सूरिए अणुपरियइति, तस्स णंमा ४ सस्स चरिमे दिवसे तिष्णि पदाई अहंगुलाई पोरिसी भवति। ता हेमंताणं चत्थं मासं कति णक्खत्ता ति ?, ता तिष्णि नक्खता ति, तं०-महा पुवफग्गुणी उत्तराफग्गुणी, महा चोहस अहोर ते णेति, पुवाफरगुणी पनरस अहोरते णेति, उत्तरा फग्गुणी एवं अहोरतं णेति, तंसि च णं मासंसि सोलस अंगुलाई पोरिसीए छायाए सूरिए अणुपरियइति, तस्स णं मासस्स चरिमे दिवसे तिष्णि पदाई बस्तारि अंगुलाई पोरिसी भवति । ता गिम्हाणं पढमं मासं कति णक्खत्ता र्णेति ?, ता तिन्नि णक्खत्ता र्णेति, तं०-उत्तराफग्गुणी हत्थो चित्ता, उत्त राफग्गुणी चोइस अहोर ते णेति हत्थो पण्णरस अहोरन्ते णेति, चित्ता एवं अहोरतं णेह, तंसि च णं मासं सि दुवाल अंगुलपोरिसीए छापाए सरिए अणुपरियइति, तस्स णं मासस्स चरिमे दिवसे लेहडाइ य तिष्णि पदाई पोरिसी भवति । ता गिम्हाणं वितियं मासं कति णक्खत्ता ति?, ता तिष्णि णक्खन्ता र्णेति, तं० - चित्ता साई विसाहा, चित्ता बोट्स अहोरते णेति, साती पण्णरस अहोरन्ते णेति, विसाहा एवं अहोरत्तं णेति, तंसि च णं मासंसि अहंगुलाए पोरिसीए छायाए सूरिए अणुपरियहति, तस्स णं मासस्स चरिमे दिवसे दो पदाईं अट्ठ अंगुलाई पोरिसी भवति । गिम्हाणं ततियं मासं कति णक्खत्ता णेंति, ता ति णक्खन्ता गति, तं०-विसाहा अणुराधा जेट्ठामूलो, विसाहा चोइस अहोरते णेति, अणुराधा सत्त (पणरस), जेट्ठामूलं एवं अहोरतं णेति, तंसि च णं मासंसि चउरंगुलपोरिसीए छायाए सूरिए अणुपरियइति, तस्स णं मासस्सं Education Internationa For Park Use Only ~ 269~ १०: प्राभृते ९ प्राभृत प्राभृते नक्षत्रतारासू ४२ १० प्रा० १० प्रा० मासनेतृ० नक्षत्रं सू ४३ | ॥१३२॥
SR No.004116
Book TitleAagam 16 SOORYA PRAGYAPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages600
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_suryapragnapti
File Size128 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy