________________
आगम
(१६)
प्रत
सूत्रांक
[२९]
दीप
अनुक्रम
[३९]
सूर्यप्रज्ञप्ति” - उपांगसूत्र - ५ ( मूलं + वृत्ति:)
प्राभृतप्राभृत [-]
मूलं [२९]
आगमसूत्र [१६], उपांग सूत्र [५] "सूर्यप्रज्ञप्ति" मूलं एवं मलयगिरि प्रणीत वृत्तिः
प्राभृत [८], मुनि दीपरत्नसागरेण संकलित.
पुरस्थिमपचस्थिमे णं णो सदा पण्णरसमुहसे दिवसे भवति णो सदा पण्णरसमुत्ता राई भवति, अणवहिता णं तत्थ राइंदिया णं समणाउसो, एगे एवमाहंसु २, एगे पुण एवमाहंसु, ता जया णं जंबुद्दीवे २ दाहिणडे अहारसमुहत्ते दिवसे भवति तदा णं उत्तरडे दुवालसमुहन्ता राई भवति, जया णं उत्तरडे अड्डारसमुत्ते दिवसे भवति तदा णं दाहिणडे यारसमुहन्ता (राई भवइ, जया णं दाहिण अट्ठारसमुहन्ता ) गंतरे दिवसे भवति तदा णं उत्तरदे वारसमुद्दत्ता राई भवद्द, जता णं उत्तरडे अट्ठारसमुत्ताणंतरे दिवसे भवति तदा णं दाहिण बारसमुद्दत्ता राई भवति, एवं तवं सगलेहि ' य अणंतरेहि य एकेके दो दो आलावका, सङ्घहिं दुबालसमुहुत्ता राई भवति, जाब ता जता णं जंबुद्दीवे २ दाहिणद्धे वारसमुद्दत्ताणंतरे दिवसे भवति तदा णं उत्तरद्धे दुवालसमुत्ता राई भवति, जया णं उत्तर दुबालसमुत्ताणंतरे दिवसे भवति तदा णं दाहिणद्धे दुवालसमुहन्ता राई भवति, तता णं जंबुद्दीवे २ मन्दरस्स पञ्चयस्स पुरस्थिमपचस्थिमे णं णेवत्थि पण्णरसमुहुत्ते दिवसे भवति णेवत्थि पण्णरसमुहुत्ता राई भवति, बोच्छिण्णा णं तत्थ राईदिया पं० समणाउसो ! एगे एवमाहंस ३ । वयं पुण एवं वदामो, ता जंबुद्दीवे २ सूरिया उदीणपाईणमुग्गच्छंति पाईणदाहिणमागच्छंति, पाईणदाहिणमुरगच्छति दाहिणपडीमागच्छति दाहिणपडीणमुग्गच्छंति पडीणड दीणमागच्छन्ति पडीणउदीणमुग्गच्छन्ति उदीणपाईणमागच्छन्ति, ता जता णं जंबुद्दीवे २ दाहिणद्धे दिवसे भवति तदा णं उत्तरद्धे दिवसे भवति, जदा णं ज० तदा णं जंबुद्दीवे २ मंदरस्स पवयस्स पुरच्छि
For Pasta Lise Only
~ 174~