SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ आगम (१६) प्रत सूत्रांक [२९] दीप अनुक्रम [३९] सूर्यप्रज्ञप्ति” - उपांगसूत्र - ५ ( मूलं + वृत्ति:) प्राभृत [८] प्राभृतप्राभृत [-] मूलं [२९] मुनि दीपरत्नसागरेण संकलित आगमसूत्र [१६], उपांग सूत्र [५] "सूर्यप्रज्ञप्ति " मूलं एवं मलयगिरि-प्रणीत वृत्तिः सूर्यप्र शिवृत्तिः ( मल० ) ॥ ८४ ॥ हुत्ते दिवसे भवति, जया णं उत्तर अट्ठारसमुहुत्ते दिवसे भवति तथा णं दाहिणडेऽवि अट्टारसमुहुत्ते दिवसे भवति, त(ज, दाणं जंबुद्दीवे २ दाहिणडे सत्तरसमुहुत्ते दिवसे भवति तथा णं उत्तरदेवि सत्तरसमुष्टुत्ते दिवसे * भवति, जया णं उत्तर हे सत्तरसमुहन्ते दिवसे भवति तदा णं दाहिणडेवि सत्तरसमुत्ते दिवसे भवति, एवं ४ परिहावेत, सोलसमुहुत्ते दिवसे पण्णरसमुहुत्ते दिवसे चउदसमुत्ते दिवसे तेरसमुहुत्ते दिवसे जाव णं जंबुदीवे २ दाहिणडे वारसमुहुत्ते दिवसे तया णं उत्तरद्धेवि वारसमुहुत्ते दिवसे भवति, जता णं उत्तरद्धे वारसमुहुत्ते दिवसे भवति तता णं दाहिणदेवि वारसमुहुत्ते दिवसे भवति, तता णं दाहिणडे वारसमुहते दिवसे भवति तता णं जंबुद्दीवे २ मंदरस्स पवयस्स पुरच्छिमपचत्थिमेणं सता पण्णरसमुहुत्ते दिवसे भवति सदा पपणरसमुहुत्ता राई भवति, अवट्ठिता णं तत्थ राइंदिया पण्णत्ता समणाउसो !, एगे एवमाहंसु, एगे पुण एवमाहंसु जता णं जंबुद्दीवे २ दाहिणद्धे अट्ठारसमुत्ताणंतरे दिवसे भवति तया णं उत्तरद्धेवि अट्ठारस| मुहुत्ताणंतरे दिवसे भवर, जया णं उत्तरडे अट्ठारसमुहुत्ताणंतरे दिवसे भवइ तता णं दाहिणडेवि अट्ठार| समुत्ताणंतरे दिवसे भवह एवं परिहावेत, सत्तरसमुत्ताणंतरे दिवसे भवति, सोलसमुहुत्ताणंतरे०, पण्णरसमुहन्ताणंतरे दिवसे भवति, चोइस मुहुत्ताणंतरे०, तेरसमुहुत्ताणंतरे, जया णं जंबुद्दीवे २ दाहिणद्धे वारसमुहुत्ताणंतरे दिवसे भवति तदा णं उत्तरद्धेवि बारसमुष्टुत्ताणंतरे दिवसे, जता णं उत्तरद्धे बारसमुहुत्ताणंतरे दिवसे भवइ तथा णं दाहिणदेवि बारसमुत्ताणंतरे दिवसे भवति तदा णं जंबुद्दीवे २ मंदरस्स पञ्चयस्स Education Internation For Pernal Use On ~ 173~ ८ उदय स्थितिप्राभृते सू २९ ॥ ८४ ॥
SR No.004116
Book TitleAagam 16 SOORYA PRAGYAPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages600
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_suryapragnapti
File Size128 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy