________________
आगम
सूर्यप्रज्ञप्ति" - उपांगसूत्र-५ (मूलं+वृत्ति:)
(१६)
प्राभत [८], ... .. ....--- प्राभतप्राभूत [-1, ............ ..- मूलं [२९] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१६], उपांग सूत्र - [9] "सूर्यप्रज्ञप्ति" मूलं एवं मलयगिरि-प्रणीत वृत्ति:
मल.
प्रत सूत्रांक [२९]
८प्राभूते उदयसंस्थितिः सू२९
॥८५॥
%*
*
दीप
मपञ्चच्छिमे णं राई भवति, ता जया णं जंबुद्दीवे २ मंदरस्स पञ्चयस्स पुरथिमे णं दिवसे भवति तदाणं पञ्चच्छितिवृत्तिःलमेणवि दिवसे भवति, जया णं पचत्यिमे गं दिवसे भवति तदा णं जंबुद्दीवे २मंदरस्स पवयस्स उत्तरदाहि
णे णं राई भवति, ता जया णं दाहिणद्धेवि उक्कोसए अट्ठारसमुहुत्ते दिवसे भवति तया णं उत्तरद्धे उकोसए अट्ठारसमुहुत्ते दिवसे भवति, जदा उत्तरद्धे० तदा णं जंबुद्दीवे २ मंदरस्स पवयस्स पुरस्थिमे णं जहपिणया दुवालसमुहुत्ता राई भवति,ता जयाणं जबुद्दीवे २ मन्दरस्स पवतस्स पुरकिछमे णंउकोसए अट्ठारसमुहत्ते दिवसे भवति तताणं पचत्धिमेणवि उकोसए अट्ठारसमुहसे दिवसे भवति, जता णं पचस्थिमे णं उकोसए अट्ठारसमुहुत्ते |दिवसे भवति तता णं जंबुद्दीवे २ मंदरस्स पचयस्स उत्तरदाहिणे गं जहणिया दुवालसमुहुत्ता राई भवति, एवं एएणं गमेणं णेतच, अट्ठारसमुहुत्ताणतरे दिवसे सातिरेगदुवालसमुहत्ता राई भवति, सत्तरसमुहुत्ते दिवसे तेरसमुहसा राई, सत्तरसमुहसाणंतरे दिवसे भवति सातिरेगतेरसमुहत्ता राई भवति, सोलसमुहुत्ते दिवसे भवति चोइसमुहुत्ता राई, भवति, सोलसमुहुत्ताणतरे दिवसे भवति सातिरेगचोदसमुहत्ता राई भवति, पण्णरसमुहुत्ते दिवसे पण्णरसमुहुत्ता राई, पण्णरसमुहुत्ताणतरे दिवसे सातिरेगपण्णरसमुहुत्ता राई भवइ, चाउद्दसमुहुत्ते दिवसे सोल समुहुत्ता राई, चोहसमुहुत्ताणतरे दिवसे सातिरेगसोलसमुहुत्ता राई, तेरसमुहुसे दिक्से सत्तरसमुहसा राई, तेरसमुहुत्ताणंतरे दिवसे सातिरेगसत्तरसमुहुत्ता राहे, जहषणए| दुवालसमूहुत्ते दिवसे भवति उक्कोसिया अट्ठारसमुहुत्ता राई भवइ, एवं भणितवं, ता जया णं जंबुद्दीवे २
अनुक्रम
[३९]
॥८५॥
ॐॐॐS
~ 175~