SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ आगम (१६) प्रत सूत्रांक [२७] दीप अनुक्रम [३७] सूर्यप्रज्ञप्ति” - उपांगसूत्र - ५ ( मूलं + वृत्ति:) प्राभृतप्राभृत [-] मूलं [२७] आगमसूत्र [ १६ ], उपांग सूत्र [५] "सूर्यप्रज्ञप्ति" मूलं एवं मलयगिरि प्रणीत वृत्तिः प्राभृत [६], मुनि दीपरत्नसागरेण संकलित. हुत्तेहिं अहिया, एवं खलु एतेणुवाएणं निक्खममाणे सूरिए तयाणंतराओ तदाणंतरं मंडलातो मंडलं संकममाणे एगमेगे मंडले एगमेगेणं राईदिएणं पगमेगेणं २ भागं ओयाए दिवसखेत्तस्स णिवुट्टेमाणे २ रयणिवेत्तस्स | अभिवमाणे २ सङ्घबाहिर मंडल उपसंकमित्ता चारं चरति, ता जया णं सूरिए सङ्घभंतरातो मंडलातो सहबाहिरं मंडल उवसंकमित्ता चारं चरति तता णं सङ्घभंतरं मंडलं पणिधाय एगेणं तेसीतेणं राहंदियस| तेणं एवं तेसीतं भागसतं ओपाए दिवसखेत्तस्स गिब्बुद्धेत्ता रयणिखेत्तस्स अभित्ता चारं चरति मंडलं अट्ठारसहिं तीसेहिं छेत्ता, तता णं उत्तमक पत्ता उकोसिया अट्ठारसमुहुत्ता राई भवति जहण्णए दुबालसमुहुत्ते दिवसे भवति, एस णं पढमछम्मासे एस णं पढमस्स छम्मासस्स पज्जवसाणे, से पविसमाणे सूरिए दोचं छम्मासं अयमाणे पढमंसि अहोरत्तंसि बाहिराणंतरं मंडलं उवसंकमित्ता चारं चरति, ता जया णं सूरिए बाहिराणंतरं मंडल उबसंकमित्ता चारं चरति तता णं एगेणं राहंदिएणं एवं भागं ओपाए रतणिक्खेत्तस्स णिबुद्धेत्ता दिवसखेत्तस्स अभिवद्वेत्ता चारं चरति, मंडलं अट्ठारसहिं तीसेहिं छेत्ता, तता णं अङ्कारसमुद्दत्ता राई भवति दोहिं एगट्टिभागमुह तेहिं ऊणा दुबालसमुहुत्ते दिवसे भवति दोहिं एगट्टिभागमुहतेहिं अधिए, से पविसमाणे सुरिए दोसि अहोरत्तंसि बाहिरं तथं मंडल उवसंकमित्ता चारं चरति, ता जया णं सूरिए बाहिरतयं मंडल एवसंकमित्ता चारं चरति तता णं दोहिं राईदिएहिं दो भाए ओयाए रगणिखेत्तस्स जिम्बुद्वेता दिवसखेत्तस्स अभिवुद्धेत्ता चारं चरति, मंडलं अट्ठारसहिं तीसेहिं छेसा, तया णं Education International For PanalPrata Use Only ~164~ narra
SR No.004116
Book TitleAagam 16 SOORYA PRAGYAPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages600
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_suryapragnapti
File Size128 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy