SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ आगम सूर्यप्रज्ञप्ति" - उपांगसूत्र-५ (मूलं+वृत्ति:) (१६) प्राभत [६] ....................-- प्राभतप्राभत -1, ................-- मूल [२७] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१६], उपांग सूत्र - [9] "सूर्यप्रज्ञप्ति" मूलं एवं मलयगिरि-प्रणीत वृत्ति: सुर्यप्रज्ञसियत्तिः प्रत माभृते सूत्रांक [२७] दीप ROSAROKAR अट्ठासमुहुत्ता राई भवति चाहिं एगहिभागमुहुत्तेहिं ऊणा दुवालसमुहुत्ते दिवसे भवति चउहिं एमटिभा- ओ गमुहुत्तेहिं अधिए, एवं खलु एतेणुगएणं पविसमाणे सूरिए तताणंतरातो तदाणंतरं मंडलातो मंडलं संक-2 | स्थितिममाणे २ एगमेगेणं राइदिएणं एगमेगेणं भागं ओयाए रयणिखेत्तस्स णिव्वुहमाणे २ दिवसखेत्तस्स अभिवड्डेमाणे २ सम्भंतरं मंडलं उवसंकमित्ता चारं चरति, ता जया णं सूरिए सववाहिरातो मंडलातो सधभंतरं मंडल सू२५ उवसंकमित्ता चार चरति तता णं सबबाहिरं मंडलं पणिधाय एगेण तेसीतेणं राइंदियसएण एग तेसीतं| भागसतं ओयाए रयणिखित्तस्स णिवुहेत्ता दिवसखेत्तस्स अभिवढेत्ता चारं चरति, मंडलं अट्ठारसतीसेहि सएहिं छेत्ता, तता णं उत्समकहपत्ते उक्कोसए अट्ठारसमुहुत्ते दिवसे भवति, जहणिया दुवालसमुष्टुत्ता राई। भवति, एस णं दोचे छम्मासे एस णं दोचस्स छम्मासस्स पजवसाणे, एस णं आदिचे संवच्छरे, एस णं| आदिचस्स संवच्छरस्स पचवसाणे (सूत्रं २७) ॥ छई पाहुडं समत्तं ॥ 'ता कहं ते ओयसंठिई इत्यादि, ता इति पूर्ववत् , कधं?-केन प्रकारेण किं सर्वकालमेकरूपावस्थायितया उतान्यथा ओजस:-प्रकाशस्य संस्थिति:-अवस्थानमाख्याता इति वदेत्, एवमुक्ते भगवानेतद्विषये यावत्यः प्रतिपत्तयः सम्भवन्ति तावतीः कथयति-तत्थे'त्यादि, तत्र-ओजःसंस्थिती विषये खल्विमाः पञ्चविंशतिः प्रतिपत्तयः प्रज्ञप्ता, तद्यथा-तत्र-तेषां पञ्चविंशते परतीथिकानां मध्ये एके वादिन एवमाहुः, 'ता'इति पूर्ववत्, अनुसमयमेव-प्रतिक्षणमेवी ॥८ ॥ सूर्यस्य ओजोऽन्यदुत्पद्यते अन्यदपैति, किमुक्तं भवति ?-प्रतिक्षणं सूर्यस्य ओजः प्राक्तनभिन्नप्रमाणं विनश्यति, अन्य अनुक्रम [३७] KER ~165~
SR No.004116
Book TitleAagam 16 SOORYA PRAGYAPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages600
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_suryapragnapti
File Size128 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy