SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ आगम (१६) प्रत सूत्रांक [२४] दीप अनुक्रम [३४] सूर्यप्रज्ञप्ति” - उपांगसूत्र - ५ ( मूलं + वृत्ति:) प्राभृत [३], प्राभृतप्राभृत [-] मूलं [२४] मुनि दीपरत्नसागरेण संकलित. आगमसूत्र [ १६ ], उपांग सूत्र [५] "सूर्यप्रज्ञप्ति" मूलं एवं मलयगिरि प्रणीत वृत्तिः सूर्यप्रज्ञसिवृत्तिः ( भल० ) ॥ ६६ ॥ निष्क्रामतोः सूर्ययोर्जम्बूद्वीपविषयः प्रकाशविधिः क्रमेण हीयमान उक्तः तथा सर्वबाह्यान्मण्डलादभ्यन्तरं प्रविशतोः क्रमेण वर्द्धमानो बेदितव्यः, तद्यथा द्वितीयस्य षण्मासस्य द्वितीयेऽहोरात्रे सर्वबाह्यान्मण्डलादर्वाचनेऽनन्तरे द्वितीये मण्डले । वर्तमान एकोऽपि सूर्य एकं जम्बूद्वीपस्य द्वीपस्य पचमचक्रवालभागं षष्ट्यधिकषटूत्रिंशच्छतसङ्ख्य भाग सत्कभागद्वयाधिकं प्रकाशयति, अपरोऽपि सूर्य एकं पञ्चमं चक्रवालभागं षष्ट्यधिकषत्रिंशच्छतसा भागसत्कभागद्वयाधिकं प्रकाशयति, द्वितीयस्य षण्मासस्य द्वितीयेऽहोरात्रे सर्वमाह्यान्मण्डलाद व कने तृतीये मण्डले वर्त्तमान एकं पञ्चमं चक्रवालभागं षष्ट्यधिकषटूत्रिंशच्छतसंख्य भाग सत्कभागचतुष्टयाधिकं प्रकाशयति, अपरोऽपि सूर्यः परतं एकं पञ्चमं चक्रवालभागं यथोक्तभागचतुष्टयाधिकं प्रकाशयति, एवं प्रतिमण्डलमेकैकः सूर्यः षष्ट्यधिक पत्रिंशच्छत भागसत्कभागद्वयवर्द्धनेन प्रकाशयन् तावदवसेयः यावत्सर्वाभ्यन्तरं मण्डलं, तस्मिंश्च सर्वाभ्यन्तरे मण्डले द्वितीयस्य पञ्चमचक्रवालभागस्यार्द्धं परिपूर्ण भवति, तत एको ऽपि सूर्यस्तत्र मण्डले एकं पथमं चक्रवालभागं सार्द्ध जम्बूद्वीपस्य प्रकाशयत्यपरोऽप्येकं पचंमं चक्रवालभागं सार्द्धं, तथा चैतदेव जम्बूद्वीपचक्रवालस्य दश भागान् परिकल्प्यान्यत्राप्युक्तम्- 'छच्चेव उदसभागे जंबुद्दीवस्स दोवि दिवसयरा । ताविंति दिसलेसा अभिंतरमंडले संता ॥ १ ॥ चत्तारि य दसभागे जंबुदीवरस दोवि दिवसयरा । ताविंति संतलेसा बाहिरए मंडले संता ॥ २ ॥ छत्तीसे भागसए सहिं काऊण जंबुदीवरस । तिरियं तत्तो दो दो भागे बहेइ हायइ वा ॥ ३ ॥” इति ॥ इति श्रीमलयगिरिविरचितायां सूर्यप्रज्ञप्टिटीकायां तृतीयं प्राभृतं समाप्तम् ॥ अत्र तृतीयं प्राभृतं परिसमाप्तं ➖➖ For Park Use Only ~ 137~ ३ प्राभृतम् ।। ६६ ।।
SR No.004116
Book TitleAagam 16 SOORYA PRAGYAPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages600
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_suryapragnapti
File Size128 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy