SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ आगम (१६) प्रत सूत्रांक [२५] दीप अनुक्रम [३५] प्राभृत [४], मुनि दीपरत्नसागरेण संकलित. सूर्यप्रज्ञप्ति” - उपांगसूत्र - ५ ( मूलं + वृत्ति:) प्राभृतप्राभृत [-] मूलं [२५] आगमसूत्र [ १६ ], उपांग सूत्र [५] "सूर्यप्रज्ञप्ति" मूलं एवं मलयगिरि प्रणीत वृत्तिः ॥ अथ चतुर्थ प्राभृतम् ॥ तदेवमुक्तं तृतीयं प्राभृतं सम्प्रति चतुर्थमारभ्यते, तस्य चायमर्थाधिकारः 'कथं श्वेततायाः संस्थितिराख्याते 'ति, ततस्तद्विषयं प्रश्नसूत्रमाह ता कहं ते सेआते संठिईया आहिता तिवदेजा ?, तत्थ खलु इमा दुविहा संठिती पं० तं० - चंदिमसूरियसंठिती य १ तावक्खेत्तसंठिती य २, ता कहं ते मंदिमसूरियासंठिती आहितातिवदेज्जा ?, तत्थ खलु इमातो सोलस पडिवसीओ पण्णत्ताओ, तत्थेगे एवमाहंसु-ता समचउरंससंठिता चंदिमसूरियासंठिती एगे एवमाहंसु १, एगे पुण एवमाहंसु, ता विसमच उरंस संठिता चंदिमसूरियसंठिती पं० २, एवं समचउकोणसंठिता ३ ता विसमचउकोणसंठिया ४ समचक्कवालसंठिता ५ विसमचकवाल संठिता ६ चकचक्रवालसंठिता पं० एगे एवमाहंसु ७, एगे पुण एवमाहंसु ता छत्तागारसंहिता चंदिमसूरियसंठिता पं० ८ गेहसंठिता ९ गेहावणसंठिता १० पासादसंठिता ११ गोपुरसंठिया १२ पेच्छाघरसंठिता १३ वलभीसंठिता १४ हम्मिपतलसंठिता १५ वालग्गपोतियासंठिता १६ चंदिमसूरियसंठिती पं० तत्थ जे ते एवमाहंसु ता समचउरं| ससंठिता चंदिमसूरियसंविती पं०, एतेणं णएणं तवं णो चेव णं इतरेहिं ॥ ता कहं ते तावक्खेत्तसंठिती आहिताति वदेज्जा ?, तत्थ खलु इमाओ सोलस पडिवत्तीओ पन्नताओ, तत्थ णं एगे एवमाहंसु ता गेहसं |ठिता तावखित्तसंठिती पं०, एवं जाव वालग्गपोतियासंठिता तावक्खेत्तसंठिती, एगे एवमाहंसु ता जस्सं Education intemation For Parts Only अथ चतुर्थं प्राभृतं आरभ्यते ~ 138~
SR No.004116
Book TitleAagam 16 SOORYA PRAGYAPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages600
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_suryapragnapti
File Size128 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy