________________
आगम
(१६)
सूर्यप्रज्ञप्ति" - उपांगसूत्र-५ (मूलं+वृत्ति:) प्राभृत [3], ------------------- प्राभृतप्राभृत [-], -------------------- मूलं [२४] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [१६], उपांग सूत्र - [9] "सूर्यप्रज्ञप्ति” मूलं एवं मलयगिरि-प्रणीत वृत्ति:
-
%
प्रत
-
R
-
सूत्रांक [२४]
-
4
दीप
तभागसत्कभागद्वयहीन प्रकाशयति, अपरोऽपि सूर्य एकं पञ्चमं चक्रवालभागं सार्द्ध षष्ट्यधिकषट्त्रिंशच्छतभागद्वयहीनं ४ प्रकाशयति, तृतीयेऽहोरात्रे तृतीये मण्डले वर्तमान एकोऽपि सूर्य एकं पञ्चमं चक्रवालभार्ग सार्द्ध षष्ट्यधिकषट्त्रिंशच्छ-४
तभागसत्कभागचतुष्टयन्यन प्रकाशयति, अपरोऽप्येक पञ्चमं चक्रवालभागं सार्द्ध षष्यधिकषट्रात्रिंशच्छतभागसत्कभागचतुटयन्यून प्रकाशयति, एवं प्रत्यहोरात्रमेकैकः सूर्यः षष्ट्यधिकषत्रिंशच्छतभागसत्कभागद्वयमोचनेन प्रकाशयन् तावदवसेयः यावत्सर्वबाह्य मण्डलं सर्वाभ्यन्तरान्मण्डलात्परतः व्यशीत्यधिकशततम, ततः प्रतिमण्डलं भागद्वयमोचनेन यदा सर्वबाह्ये मण्डले चरति तदा त्रीणि शतानि षट्पट्यधिकानि भागानां त्रुष्यन्ति, व्यशीत्यधिकस्य शतस्य द्वाभ्यां गुणने एतावत्याः सवाया भावात् , त्रीणि च शतानि षट्पध्यधिकानि पञ्चमचक्रवालभागस्य द्वात्रिंशदधिकसप्तशतभागप्रमाणस्या?, ततः पञ्चमचक्रवालभागस्या परिपूर्ण तत्र मण्डले त्रुव्यतीति एक एव परिपूर्णः पश्चमचक्रवालभागस्तत्र प्रकाश्यः, तथा चाह-'ता जया णमित्यादि, तत्र यदा णमिति पूर्ववत् एतौ प्रवचनप्रसिद्धौ द्वावपि सूयौं सर्वबाह्यमण्डलमुपसङ्कम्य चार चरतः तदा तो समुदितौ जम्बूद्वीपस्य द्वीपस्य द्वौ चक्रवालपञ्चमभागौ अव-12 भासयत उद्योतयतस्तापयतः प्रकाशयतः, तद्यथा-एकोऽपि सूर्य एक पञ्चमं चक्रवालभार्ग प्रकाशयतीत्येकोऽपिअपरोऽपि द्वितीयोऽपीत्यर्थः एकं पञ्चमं चक्रवालभागं प्रकाशयति, 'तया णमित्यादि, तदा सर्वबाह्यमण्डलचारकाले उत्तमकाष्ठाप्राप्ता उत्कर्षिका अष्टादशमुहर्ता रात्रिर्जघन्यतो द्वादशमुहूर्तप्रमाणो दिवसः, इह यथा-४॥
9
-
अनुक्रम [३४]
6
~ 136~