SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ आगम (१६) प्रत सूत्रांक [२३] दीप अनुक्रम [३३] सूर्यप्रज्ञप्ति” - उपांगसूत्र - ५ ( मूलं + वृत्ति:) प्राभृतप्राभृत [३] मूलं [२३] प्राभृत [२], मुनि दीपरत्नसागरेण संकलित. आगमसूत्र [१६], उपांग सूत्र [५] "सूर्यप्रज्ञप्ति" मूलं एवं मलयगिरि प्रणीत वृत्तिः सूर्यप्रज्ञसिवृत्तिः ( मल०) ॥ ५७ ॥ भागो हियते, लब्धं यथोक्तमन्त्र मण्डले मुहूर्त्तगतिपरिमाणं, अथवा पूर्वमण्डलमुहूर्त्तगतिपरिमाणादस्मिन् मण्डले मुहूर्त्त - गलिपरिमाणचिन्तायां प्रागुक्तयुक्तिवशादष्टादश एकषष्टिभागा योजनस्याधिकाः प्राप्यन्ते, ततस्तत्प्रक्षेपे भवति यथोक्तमन्त्र मण्डले मुहूर्त्तगतिपरिमाणं, अत्रापि दृष्टिपथप्राप्तताविषयपरिमाणमाह- 'तया ण' मित्यादि, सदा-सर्वाभ्यन्तरानन्तरतृती य मण्डल चारकाले इहगतस्य मनुष्यस्य- जातावेकवचनस्य भावादिहगतानां मनुष्याणां सप्तचत्वारिंशता योजन सहस्रैः ४ पणवत्या च योजने स्वयत्रिशता च पष्टिभागर्योजनस्य एकं च षष्टिभागमेकपष्टिधा छित्त्वा तस्य सत्काभ्यां द्वाभ्यां पुर्णिका भागाभ्यां ४७०९६ । सूर्यः स्पर्शमागच्छति, तथाहि-अस्मिन् मण्डले दिवसोऽष्टादशमुहूर्तममाणश्चतुर्भि| मुहर्त्तकपष्टिभाग नस्तस्यार्द्ध नव मुहूर्त्ता द्वाभ्यां मुहूर्त्तेकपष्टिभागाभ्यां हीनाः, ततः सामस्त्येनैक षष्टिभागकरणार्थं नवापि मुहूर्ता एकपथा गुप्यन्ते, गुणयित्वा च द्वावेक पष्टिभागी तेभ्योऽपनीयेते, ततो जाता एकषष्टिभागाः पञ्च शतानि सप्तचत्वारिंशताऽधिकानि ५४७, ततोऽस्य तृतीयमण्डलस्य यत्परिश्यपरिमाणं त्रीणि योजनलक्षाणि पश्चदश सहस्राणि शतमेकं पचविंशत्यधिकमिति ३१५१२५, तत्पश्चभिः शतैः सप्तचत्वारिंशदधिकैर्गुण्यते, जाताः सप्तदश कोटयस्त्रयोविंशतिः शतसहस्राणि त्रिरुतिः सहस्राणि त्रीणि शतानि पञ्चसप्तत्यधिकानि १७२३७३३७५, एतेषामेकषष्ट्या पध्या गुणितया ३६६० भागो हियते, लब्धानि सप्तचत्वारिंशत्सहस्राणि षण्णवत्यधिकानि ४७०९६, शेषमुद्धरति विंशतिशतानि पश्चदशोत्तराणि २०१५, ततोऽस्मायोजनानि नायान्तीति पष्टिभागानयनार्थं छेदराशिरेकषष्टिप्रियते, तेन भागे हृते लब्धाख यत्रिशत्पष्टिभागाः एकस्य च पष्टिभागस्य सत्कौ द्वावेकषष्टिभागी से 'तथा ण'मित्यादि, तदा-सर्वाभ्यन्तरतृतीय Ja Eraton Internationa For Pale Only ~ 119~ २ प्राभृते ३ प्राभृतप्राभृर्त ॥ ५७ ॥ www.andrary.org
SR No.004116
Book TitleAagam 16 SOORYA PRAGYAPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages600
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_suryapragnapti
File Size128 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy