________________
आगम
(१६)
सूर्यप्रज्ञप्ति" - उपांगसूत्र-५ (मूलं+वृत्ति:) प्राभृत [२], -------------------- प्राभृतप्राभृत [3], ------------------ मूलं [२३] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१६], उपांग सूत्र - [9] "सूर्यप्रज्ञप्ति" मूलं एवं मलयगिरि-प्रणीत वृत्ति:
प्रत सूत्रांक [२३]
दीप
गुण्यन्ते, गुणयित्वा च तत एक रूपमपनीयते, जातानि पश्च शतान्यष्ट चत्वारिंशदधिकानि ५४८, ततोऽस्य द्वितीयस्य मण्डलस्य यत्परिरयपरिमाणं त्रीणि लक्षाणि पश्चदश सहस्राणि शतमेकं सप्तोत्तरमिति ३१५१०७, तत्पश्चभिः शतैरष्टाचत्वारिंशदधिकैर्गुण्यते, ततो जात एकका सधको द्विकः पदः सप्तकोऽष्टकः षटूस्त्रिका पढ़। १७२६७८६३६, ततो योजनानयनार्थमेकपष्टेः षष्ट्या गुणिताया यावान् राशिर्भवति तेन भागो हियते, एकषष्ट्यां च षष्ट्या गुणितायां पत्रिंशच्छ तानि पश्यधिकानि भवन्ति ३६६०, तैर्भागे हृते लब्धं सप्तचत्वारिंशत्सहस्राणि शतमेकोनाशीत्यधिक योजनानां, शेषमुखरति चतुर्विंशच्छतानि पण्णवत्यधिकानि ३४९६, ततोऽस्माद्योजनानि नायान्तीति षष्टिभागानयनाथै छेदराशिरेकषष्टिर्धियते, वेन भागे हते लब्धाः सप्तपश्चाशत्पष्टिभागाः एकस्य च षष्टिभागस्य सत्का एकोनविंशतिरेकषष्टिभागा इति । 'तया
'मित्यादि, तदा-सर्वाभ्यन्तरानन्तरद्वितीयमण्डलचारचरणकाले दिवसरात्री तथैव-प्रागिव बक्तव्ये, ते चैवम्-'तया णं अहारसमुहुत्ते दिवसे हवइ दोहिं एगहिभागमुहुत्तेहिं ऊणे दुवालसमुहुत्ता राई भवइ दोहिं एगडिभागमुहुत्तेहिं अहिया इति, 'से निक्खममाणे इत्यादि, द्वितीयस्मादपि मण्डलात् स सूर्यः प्रागुक्तप्रकारेण निष्क्रामन् नवस्य संवत्सरस्थ सरके[४ अद्वितीयेऽहोरात्रे 'अम्भितरतच'ति सर्वाभ्यन्तरान्मण्डलातृतीय मण्डलमुपसङ्काम्य चार चरति, 'ता जया 'मित्यादि,
तत्र यदा सर्वाभ्यन्तरान्मण्ड लातृतीयं मण्डलमुपसङ्कम्य चारं चरति तदा पश्च पश्च योजनसहस्राणि वे योजनशते द्विपश्चाशे | द्विपञ्चाशदधिके पञ्च च पष्टिभागान् योजनस्य ५२५२ एकैकेन मुहूर्तेन गच्छति, तथाहि-अस्मिन्मण्डले परिरयपरिमाणे त्रीणि योजनलक्षाणि पश्चदश सहस्राणि शतमेकं पञ्चविंशत्यधिक ३१५१२५, ततोऽस्य प्रागुक्तयुक्तिवशात् षष्ट्या
अनुक्रम [३३]
~118~