SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ आगम (१६) सूर्यप्रज्ञप्ति" - उपांगसूत्र-५ (मूलं+वृत्ति:) प्राभृत [२], -------------------- प्राभृतप्राभृत [3], ------------------ मूलं [२३] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [१६], उपांग सूत्र - [9] "सूर्यप्रज्ञप्ति" मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत सूत्रांक [२३] | मण्डल चार चरणकाले दिवसरात्री तथैव-प्रागिय वेदितव्ये, ते चैवम्-'तया णं अट्ठारसमुहुत्ते दिवसे हवइ, चाहिं एग-15 | हिभागमुहुत्तेहिं ऊणे दुवालसमुहुत्ता राई भवइ चाहिं एगहिभागमुहुत्तेहिं अहिया' इति, सम्पति चतुर्थादिषु मण्डलेव-13 | तिदेशमाह-एवं खल्वि'त्यादि, एवं-उक्न प्रकारेण खलु-निश्चितमेतेन-अनन्तरोदितेनोपायेन शनैः शनैस्तत्तद्बहिर्म-18 मण्डलाभिमुखगमनरूपेण निष्क्रामन् सूर्यस्तदनन्तरान्मण्डलात्तदनन्तरं मण्डलं प्रागुतप्रकारेण सङ्क्रामन् सङ्क्रामन् एकैक स्मिन् मण्डले मुहूर्तगतिमित्यन सूत्रे द्वितीया सप्तम्यर्थे प्राकृतत्वाद्भवति प्राकृतलक्षणवशात् सप्तम्यर्थे द्वितीया, यथा-कत्तो रतिं मुद्धे । पाणियसद्धा सउणयाण मित्यम [कुतो रात्री मुग्धे! पानीयश्रद्धा शकुनकानाम् ] ततोऽयMमर्थः-मुहूर्तगतौ अष्टादश २ षष्टिभागान् योजनस्य व्यवहारतः परिपूर्णाग्निश्चयतः किश्चिदूनानभिवर्द्धयमानः २'पुरिस च्छाय'मिति पुरुषस्य छाया यतो भवति सा पुरुषच्छाया सा चेह प्रस्तावात् प्रथमतः सूर्यस्योदयमानस्य दृष्टिपथप्राप्तता, | अबापि द्वितीया सप्तम्यर्थे, ततोऽयमर्थ:-तस्यामेकैकस्मिन् मण्डले चतुरशीतिः २ 'सीयाईति शीतानि किञ्चिन्यूनानी| त्यर्थः, योजनानि निर्वेष्टयन् २-हापयन्नित्यर्थः,इदं च स्थूलत उक्त, परमार्थतः पुनरिद द्रष्टव्यं-ज्यशीतिर्योजनानि त्रयो|विंशतिश्च षष्टिभागा योजनस्य एकस्य पष्टिभागस्य एकपष्टिधा छिन्नस्य सत्का द्विचत्वारिंशद्भागाश्चेति दृष्टिपथप्राप्तताविषये | | विषयहानी भुवं, ततः सर्वाभ्यन्तरामण्डलातृतीयं यन्मण्डलं तत आरभ्य यस्मिन् यस्मिन् मण्डले दृष्टिपथप्राप्तता ज्ञातु-| मिष्यते तत्तन्मण्डलसण्या षटत्रिंशद् गुण्यते, तद्यथा-सर्वाभ्यन्तरान्मण्डलात्तृतीये मण्डले एकेन चतुर्थे द्वाभ्यां पञ्चमे |त्रिभिर्यावत् सर्वबाह्ये मण्डले घशीत्यधिकेन शतेन, गुणयित्वा च ध्रुवराशिमध्ये प्रक्षिप्यते, प्रक्षिप्ते सति यद्भवति तेन दीप अनुक्रम [३३] ~ 120~
SR No.004116
Book TitleAagam 16 SOORYA PRAGYAPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages600
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_suryapragnapti
File Size128 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy