SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ आगम (१६) सूर्यप्रज्ञप्ति" - उपांगसूत्र-५ (मूलं+वृत्ति:) प्राभृत [२], -------------------- प्राभृतप्राभृत [3], -------------- मूलं [२३] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१६], उपांग सूत्र - [9] "सूर्यप्रज्ञप्ति" मूलं एवं मलयगिरि-प्रणीत वृत्ति: सयंप्रज प्रत सूत्रांक [२३] प्तिवृत्तिः (मल०) ॥५०॥ दीप तदेवमुक्तं द्वितीयस्य प्राभृतस्य द्वितीयं प्राभृतप्राभूत सम्पति तृतीयमुच्यते-तस्य चायमर्थाधिकारः, यथा प्राभूते ट्रमण्डले २ प्रतिमुहर्स गत्तिर्वक्तव्ये ति, ततस्तद्विषयं प्रश्नसूत्रमाह ३ प्राभृत| ता केवतियं ते खेतं सूरिए एगमेगेणं मुहत्तेणं गच्छति आहिताति वदेवा, तत्थ खलु इमातो पसारि प्राभृतं पडिवत्तीओ पण्णसाओ, तस्थ एगे एवमाहंसु-ता छ छ जोयणसहस्साई सरिए एगमेगेणं मुहत्तेण गच्छति, एगे एवमाहंसु १, एगे पुण एवमाहंसु-ता पंच पंच जोयणसहस्साई मूरिए एगमेगेणं मुहुत्तेणं गच्छति एगे| एवमाहंसु २, एगे पुण एचमाहंसु-ता चत्तारि २ जोयणसहस्साई सूरिए एगमेगेणं मुहत्तेणं गच्छति, एगे। एवमाहंसु ३, एगे पुण एवमाहंसु-ता छवि पंचवि चत्तारिवि जोयणसहस्साई सरिए एगमेगेणं मुहुत्तेणं गच्छति, एगे एवमाहंसु ४, तत्थ जे ते एवमाहंसु ता छ छ जोयणसहस्साइंसुरिए एगमेगेणं मुहुत्तेणं गच्छति & ते एवमाहंसु-जता णं सूरिए सबभंतरं मंडलं वसंकमित्ता चरति तया णं उत्तमकट्ठपत्ते उकोसे अट्ठारसमुहुने दिवसे भवति, जहपिणया दुवालसमुहसा राई भवति, तेसिं च णं दिवसंसि एगं जोषणसतसहस्सा अट्ट य जोयणसहस्साई तावक्खेत्ते पण्णसे, ता जया णं मूरिए सचबाहिरं मंडलं जवसंकमित्ता चारं चरति तया णं उत्तमकहपत्ता कोसिया अट्ठारसमुष्टता राई भवति, जहण्णए दुवालसमुहत्ते दिवसे भवति, तेर्सिा चणं विवसंसि बावत्तर्रि जोयणसहस्साई तापक्खेते पण्णते, तया णं च छ जोयणसहस्साई सूरिए एगमेगेणं मुहसणं गच्छति, तत्थ जे ते एचमाहंसुता पंच पंच जोयणसहस्साईसरिए एगमेगेणं मुहुत्तेणं गच्छति, अनुक्रम [३३] SAMACAMERC naturary.com अथ द्वितिये प्राभृते प्राभृतप्राभृतं- ३ आरभ्यते ~ 105~
SR No.004116
Book TitleAagam 16 SOORYA PRAGYAPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages600
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_suryapragnapti
File Size128 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy