SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ आगम (१६) प्रत सूत्रांक [२३] दीप अनुक्रम [३३] सूर्यप्रज्ञप्ति” - उपांगसूत्र - ५ ( मूलं + वृत्ति:) प्राभृत [२], मुनि दीपरत्नसागरेण संकलित. Ja Eucation International मूलं [२३] प्राभृतप्राभृत [३], आगमसूत्र [ १६ ], उपांग सूत्र [५] "सूर्यप्रज्ञप्ति" मूलं एवं मलयगिरि प्रणीत वृत्तिः ते एवमाहंता जता णं सूरिए सबभंतरं मंडल उवसंकमित्ता चारं चरति, तदेव दिवसराइप्पमाणं तंसि च (णं तावस्वेत्तं नवइजोपणसहस्साई, ता जया णं सङ्घबाहिरं मंडल) उवसंकमित्ता चारं चरति तता णं तं वेव रादिषप्यमाणं तंसि च णं दिवसंसि सहिं जोयणसहस्साई नायकखेत्ते पत्ते, तता णं पंच (पंच) जोयणसहस्साई सूरिए एगमेगेणं मुहुत्तेणं गच्छति, तत्थ जे ते एवमाहंसु, ता जया णं सूरिए सङ्घभंतरं मंडल उवसंकमित्ता चारं चरति तता णं दिवसराई तहेब, तंसि च णं दिवसंसि बावन्तरिं जोयणसहस्साई तावक्खेसे पण्णत्ते, ता जया णं सूरिए सङ्घबाहिरं मंडलं उवसंकमिता चारं चरति तता णं राईदियं तथैव, तंसि च णं दिवसंसि अडयालीस जोयणसहस्साई तावक्खेले पं० तता णं चत्तारि २ जोयणसहस्साई सूरिए एगमेगेणं मुहतेणं गच्छति तस्थ जे ते एवमाहंसु छवि पंचवि चत्तारिवि जोयणसहस्साई सूरिए एगमेगेणं मुहणं गच्छति ते एवमाहंसु-ता सूरिए णं उग्गमणमुहतेणं सिय अत्थमणमुहु सिग्धगता भवति, तता णं छ छ जोयणसहस्साइं एगमेगेणं मुहुत्तेणं गच्छति, मज्झिमतावखेत्तं समासादेमाणे २ सूरिए मज्झिमगता भवति, तता णं पंच पंच जोयणसहस्साइं एगमेगेणं मुहत्तेणं गच्छति, मज्झिमं तावखेत्तं संपते सूरिए मंदगती भवति, तता णं चत्तारि जोयणसहस्साई एगमेगेणं मुहुरोणं गच्छति, तत्थ को हेऊति वदेजा?, ता अयण्णं जंबुद्दीवे २ जाव परिक्खेवेणं, ता जया णं सूरिए सकभंतरं मंडल उवसंकमित्ता चारं चरति तता णं दिवसराई तहेब तंसि च णं दिवसंसि एकाणउति जोयणसहस्साइं तावखेत्ते पं०, ता जया णं For Par Lise Only ~ 106~
SR No.004116
Book TitleAagam 16 SOORYA PRAGYAPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages600
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_suryapragnapti
File Size128 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy