SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ आगम सूर्यप्रज्ञप्ति" - उपांगसूत्र-५ (मूलं+वृत्ति:) (१६) प्राभत [२]. ......... .......--- प्राभतप्राभूत [२], .................... मूलं [२२] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१६], उपांग सूत्र - [9] "सूर्यप्रज्ञप्ति" मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत सूत्रांक 545 [२२]] रात्रिपरिमाणव्याघातप्रसङ्गः, 'तेसि णमयं दोसेत्ति तेषामयं दोषः, 'तत्थे त्यादि, तत्र ये ते वादिन एवमाहुः-मण्डलान्मण्डल सङ्क्रामन् सूर्योऽधिकृतमण्डलं कर्णकलं निर्वेष्टयति-मुञ्चति तेषामयं विशेषो-गुणः, तमेव गुणमाह-जेणेस्यादि, येन-यावता कालेनापान्तरालेन मण्डलाम्मण्डलं सामन् सूर्यः कर्णकलमधिकृतं मण्डलं निर्वेष्टयति, एतावतीमद्धां पुरतोऽपि द्वितीयमण्डलपर्यन्तेऽपि गच्छति, इयमत्र भावना अधिकृतं मण्डल किल कर्णकलं निर्वेष्टितं अतोऽपान्तरालगमनकालोऽधिकृतमण्डलसत्क एवाहोरात्रेऽन्तर्भूतस्तथा च सति द्वितीये मण्डले सङ्कान्तः सन् तद्गतकालस्य मनागप्यहीनत्वाद् यावता कालेनापान्तरालं गम्यते तावता कालेन पुरतो गच्छत्ति, ततः किमित्याइ-पुरतो गच्छन्मण्डलकालं न परिभवति यावता कालेन प्रसिद्धेन तन्मण्डल परिसमाप्यते तावता कालेन तन्मण्डलं परिपूर्ण समापयति, न पुनर्म-| नागपि मण्डलकालपरिहाणिस्ततो न कश्चित् सकलजगत्प्रसिद्धप्रतिनियतदिवसरात्रिपरिमाणव्याघातप्रसङ्गः, एष तेषाः | मेवंवादिना विशेषो-गुणः, तत इदमेव मतं समीचीनं नेतरदित्यावेदयन्नाह तत्धेत्यादि तत्र ये ते वादिन एवमाहु| मण्डलामण्डलं सङ्कामन सूर्योऽधिकृतं मण्डलं कर्णकलं निर्वेष्टयति, एतेन नयेन-अभिप्रायेणासान्मतेऽपि मण्डलान्मण्डलान्तरसङ्ग मणं ज्ञातव्यं, न चैवमितरेण नयेन, तत्र दोषस्योक्तत्वात् ॥ इति श्रीमलयगिरिविरचितायां सूर्यप्रज्ञप्तिटीकायां द्वितीयस्य प्राभृतस्य द्वितीयं प्राभूतपाभृतं समाप्तम् ॥ दीप CEOS 45 अनुक्रम [३२] अत्र द्वितिये प्राभृते प्राभृतप्राभृतं- २ परिसमाप्तं ~ 104~
SR No.004116
Book TitleAagam 16 SOORYA PRAGYAPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages600
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_suryapragnapti
File Size128 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy