SearchBrowseAboutContactDonate
Page Preview
Page 997
Loading...
Download File
Download File
Page Text
________________ आगम (१५) “प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [२६], -------------- उद्देशक: [-], ------------- दारं [-], -------------- मूलं [३०१] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत सूत्रांक [३०१] प्रज्ञापनाया:मलय.वृत्ती . ॥४९६॥ दीप अनुक्रम [५४८] क्षेपे एकवचनबहुवचनाभ्यां द्वौ द्वौ, षड्विवन्धकप्रक्षेपे द्वौ, एकविधबन्धकप्रक्षेपे सति सप्त, ततोऽष्टविधवन्धक- २६कमेवेषड्विधवन्धकपदप्रक्षेपे चत्वारः, अष्टविधवन्धकैकविधवन्धकपदप्रक्षेपे चत्वारः, षड्विधबन्धकएकविधवन्धकपदप्र | दवन्धपद क्षेपेऽपि चत्वारः, एकोनविंशतिः, ततोऽष्टविधवन्धकषड्विघबन्धकैकविधबन्धकपदानां युगपत् प्रक्षेपेऽष्टाविति सप्त-IN विंशतिः, वेदनीयसूत्रे एकविधवन्धकः सयोगिकेवल्यपि, तस्यापि वेदनीयोदयबन्धसम्भवात् , अबन्धकोऽयोगिकेवली, तस्य योगाभावतो वेदनीयं वेदयमानस्यापि तद्वन्धासम्भवाद्, वेदनीयसूत्रे एकवचनबहुवचनचिन्तायां जीवपदे । नव भकाः तत्र सप्तविधवन्धकाष्टविधवन्धकैकविधबन्धकानां सदैव बद्दत्वेन लभ्यमानत्वात् बहुवचनात्मके इतरप-1 दद्वयाभावे एकः, ततः षड्विधबन्धकपदप्रक्षेपे एकवचनबहुवचनाभ्यां द्वौ एवमेव द्वावेकविधवन्धकपदप्रक्षेपे चत्वार उभयपदप्रक्षेपे इति । मनुष्यपदे सप्तविंशतिः, तत्र हि सप्तविधबन्धका एकविधबन्धका एकेन बहुत्वेन सदावस्थिता इतरे तु त्रयोऽप्यष्टविधबन्धकाः षड्विधवन्धकाः अवन्धकाश्च कादाचित्का एकत्यादिना च भाज्याः, ततस्तेषामभावे | |सप्तविघबन्धका अप्येकविधवन्धका अपीसेको भना, ततोऽष्टविधवन्धकपदप्रक्षेपे एकवचनबहुवचनाभ्यां दो द्वौ पविधबन्धकपदप्रक्षेपे द्वावेकविधबन्धकपदप्रक्षेपे इति षट्, तथा त्रयाणां पदानां त्रयो द्विकसंयोगा एकैकस्मिन् द्विकसंयोगे एकवचनबहुवचनाभ्यां चत्वार इति द्विकसंयोगे द्वादश त्रिकसंयोगेऽष्टाविति सर्वसङ्ख्यया सप्तविंशतिः, एवमायुनामगोत्रसूत्राण्यपि भावनीयानि, मोहवेदनीयं कर्म वेदयमानो जीवः सप्सविधबन्धकोष्ष्टविधबन्धकः षड़ iye ~996~
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy