SearchBrowseAboutContactDonate
Page Preview
Page 987
Loading...
Download File
Download File
Page Text
________________ आगम (१५) “प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [२३], -------------- उद्देशक: [२], -------------- दारं [-], --------------- मूलं [२९८] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रज्ञापना- या: मलयवृत्ती. योग्यविशुज्यमानपरिणामोऽनुत्तरसुरायुर्वन्धकः, मानुषी तु सप्तमनरकपृथिवीयोग्यमायुन बध्नाति अनुत्तरसुरायुस्तु बनातीति तत्सूत्रे सर्व प्रशस्तं ज्ञेयं, इह अतिविशुद्ध आयुर्वन्धमेव न करोतीति तत्प्रायोग्यग्रहणं, शेषं कण्ठ्यम् ॥ इतिश्रीमलयगिरिविरचितायां प्रज्ञापनाटीकायां त्रयोविंशतितम कर्मप्रकृत्याख्यं पदं परिसमाप्तम् ॥ Rel२४कर्म न्धपद प्रत सूत्रांक [२९८] ॥४९॥ अथ चतुर्विंशतितमं कर्मप्रकृतिबन्धपदं ॥ २४ ॥ दीप अनुक्रम [५४५] व्याख्यातं प्रयोविंशतितमं पदं, सम्प्रति चतुविशतितममारभ्यते-तस्य चायमभिसम्बन्धः-इहानन्तरपदे कर्मवधादिरूपः परिणामविशेषश्चिन्तितः, स एव वक्ष्यमाणेष्वपि चतुर्पु पदेषु कचित् चिन्त्यते, तत्र चतुर्विशतितमस्य | पदस्सेदमादि सूत्रम् कति णं मंते ! कम्मपगडीओ पण्णत्ताओ, गो०! अढ कम्मपगडीओ पण्णताओ, तं०-णाणावरणिज्जं जाव अंतराइयं, एवं नेरइयाणं जाव बेमाणियाणं । जीवे णं भंते ! णाणावरणिजं कम्मं बंधमाणे कति कम्मपगडीतो बंधह, गो०1 सत्तविहबंधए वा अवविह० छबिहबंधते वा, नेरइए णं मंते ! गाणावरणिज कम्मं बंधमाणे कति कम्मपगडीतो बंधति, गो! सचविहबंधए वा अवविहरू, एवं जाव वेमाणिते, णवर मणुस्से जहा जीवे, जीवा णं भंते ! णाणावरणिज कम्म ॥४९॥ अत्र पद (२३) "कर्मप्रकृति" परिसमाप्तम् अथ पद (२४) "कर्मप्रकृतिबन्ध" आरब्धम् ~986~
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy