________________
आगम
(१५)
“प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [१], ..............-- उद्देशक:-1, ---------------- दारं [-], ---------- मूलं [३५] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति:
प्रत सूत्रांक
[३५]
चरपञ्चेन्द्रियतैर्यगूयोनिकभेदानुपदिदर्शयिपुरिदमाह-से कितं उरपरिसप्प' इत्यादि, अथ के ते उर परिसर्पस्थलचरपञ्चे-18 न्द्रियतैयंग्योनिकाः?, सूरिराह-उर परिसर्पस्थलचरपञ्चेन्द्रियतैर्यगूयोनिकाश्चतुर्विधाः प्रज्ञप्ताः, तद्यथा-अहयोऽजगरा आसालिगा महोरगाः॥ एतेषामेव भेदानामवगमाय प्रश्ननिर्वचनसूत्राण्याह-से किं तं' इत्यादि, अथ के तेऽहयः ?, गुरुराह-अहयो द्विविधाः प्रज्ञप्ताः, तद्यथा-दीकराश्च मुकुलिनश्च, तत्र दर्वीय दर्वी-फणा तत्करणशीला दर्वीकराः, मुकुलं-फणाविरहयोग्या शरीरावयवविशेषाकृतिः सा विद्यते येषां ते मुकुलिनः, फणाकरणशक्तिविकला इत्यर्थः, | अत्रापि चशब्दौ खगतानेकभेदसूचकौ । तत्र दीकरभेदानभिधित्सुराह-से किं तं' इत्यादि, आश्यो-दंष्ट्राः। तासु विष येषां ते आशीविषाः, उक्तं च-"आसी दाढा तग्गयविसा य आसीविसा मुणेयवा" इति, दृष्टौ विष येषां ते दृष्टिविपाः उग्रं विषं येषां ते उपविषाः भोगः-शरीरं तत्र विषं येषां ते भोगविषाः त्वचि विषं येषां ते 8 त्वगूविषाः प्राकृतत्वाच 'तयाविसा' इति पाठः लाला-मुखात् सावः तत्र विषं येषां ते लालाविषाः निःश्वासे विषं येषां ते निःश्वासविषाः कृष्णसर्पादयो जातिभेदा लोकतः प्रतिपत्तव्याः, उपसंहारमाह-'सेत्तं दधीकरा' । मुकु-18 लिनः प्रतिपिपादयिपुरिदमाह-'से किं तं' इत्यादि, एतेऽपि लोकतोऽवसेयाः । अजगराणामवान्तरजातिभेदा न विद्यन्ते तत उक्तम्-एकाकारा अजगराः प्रज्ञप्ताः । आसालिगामभिधित्सुराह-से किं तं आसालिया' अथ का सा आसालिगा ?, एवं शिष्येण प्रश्ने कृते सति भगवान् आर्यश्यामो यदेव ग्रन्थान्तरेषु आसालिगाप्रतिपादकं गौ
दीप
अनुक्रम
[१६२]
oraturary.com
~97~