SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ आगम (१५) प्रत सूत्रांक [३५] दीप अनुक्रम [१६२ ] प्रज्ञापनायाः मलय० वृत्तौ. ॥ ४६ ॥ “प्रज्ञापना” - उपांगसूत्र - ४ ( मूलं + वृत्तिः ) पदं [१]. उद्देशक: [-], दारं [-], मूलं [३५] मुनि दीपरत्नसागरेण संकलित आगमसूत्र [१५], उपांग सूत्र [४] " प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्तिः चरंति थलेऽविचरन्ति ते णत्थि इहें, बाहिरएसु दीवेसु समुदयसु इवन्ति, जे यावने तहप्पगारा, सेतं महोरगा । ते समासओ दुविहा पं० तं० समुच्छिमा य गन्भवतिया य, तत्थ णं जे ते संमुच्छिमा ते सबै नपुंसगा, तत्थ णं जे ते गम्भवकंतिया ते णं तिविहा पं० तं० - इत्थी पुरिसगा नपुंसगा। एएसिणं एवमाइयाणं पञ्जत्तापञ्जत्ताणं उरपरिसप्पार्ण दस जाइकुलको डिजोणिप्पमुहस्यसहस्सा भवन्तीतिमखायं, सेत्तं उरपरिसप्पा से किं तं भुयपरिसप्पा, भुयपरिसप्पा अणेगविहा प० ० नउला सेहा सरडा सल्ला सरंठा सारा खोरा घरोइला विस्संभरा मूसा मंगुसा पयलाइया छीरविरालिया जहा चउप्पादया, जे यावने तहप्पगारा, ते समासओ दुबिहा प० सं०-संमुच्छिमा य गन्भवतिया य, तत्थ णं जे ते मुच्छिमा ते सधे नपुंगा, तत्थ णं जे ते गम्भवकंतिया ते णं तिविहा पं० तं० इत्थी पुरिसा नपुंसगा। एएसिणं एवमाझ्याणं पत्ता अत्ताणं भ्रुयपरिसप्पाणं नब जाइकुलकोडिजोणिपमुहसयसहस्सा भवन्तीति मक्खायं, सेतं भुयपरिसपथलयरपंचिदियतिरिक्खजोगिया, सेतं परिसप्पथलयरपंचिदियतिरिक्खजोणिया । (सू० ३५ ) अथ के ते परिसर्पस्थलचरपञ्चेन्द्रिय तैर्यग्योनिकाः १, सूरिराह – परिसर्पस्थलचरपञ्चेन्द्रियतैर्यग्योनिका द्विविधाःद्विप्रकाराः प्रज्ञताः, तद्यथा - 'उरपरिसप्प' इत्यादि, उरसा परिसर्पन्तीति उरः परिसर्पाः ते च ते स्थलचरपञ्चेन्द्रियतैर्यग्| योनिकाः उरः परिसर्पस्थलचरपञ्चेन्द्रियतैर्यग्योनिकाः, भुजाभ्यां परिसर्पन्तीति भुजपरिसर्पाः ते च ते स्थलचरपञ्चेन्द्रियतैर्यग्योनिकाश्च भुजपरिसर्पस्थलचरपञ्चेन्द्रियतिर्यग्योनिकाः, चशब्दौ प्रत्येकं स्वगतानेक भेदसूचकौ, तत्रोरः परिसर्पस्थल Education International For Parts Only ~96~ १ प्रज्ञाप नापदे परिसर्पपश्चन्द्रि. (सू. ३५) ॥ ४६ ॥
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy