SearchBrowseAboutContactDonate
Page Preview
Page 965
Loading...
Download File
Download File
Page Text
________________ आगम (१५) प्रत सूत्रांक [२९४] दीप अनुक्रम [५४१] प्रज्ञापनाया मल य० वृत्ती. ॥४८०॥ पदं [२३], मुनि दीपरत्नसागरेण संकलित.. “प्रज्ञापना” - उपांगसूत्र - ४ ( मूलं + वृत्तिः ) मूलं [२९४] उद्देशक: [२], दारं [-], ... आगमसूत्र [१५], उपांग सूत्र [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्तिः Ja Education International उच्यते, त्रैराशिककरणवशात्, तथाहि यदि दशानां सागरोपमकोटीकोटीनां एकः सागरोपमसप्तभागो लभ्यते ततः पञ्चदशभिः सागरोपमकोटीकोटीभिः किं लभ्यते १, राशित्रयस्थापना - १० । १ । १५ । अत्रान्त्येन राशिना पञ्चदशलक्षणेन मध्यो राशिरेकलक्षणो गुण्यते, जाताः पञ्चदशैय, 'एकस्य गुणने तदेव भवतीति वचनात् तेषामाद्येन राशिना दशकलक्षणेन भागहरणं लब्धा सार्द्धाः सप्तभागा इति 'हासरइअरइभयसोगदुगुंछाणं जहण्णुकोसठिई भाणियचा' इति हास्यरतिअरतिभयशोकजुगुप्सानां जघन्या उत्कृष्टा च स्थितिर्वक्तव्या, सा च सुप्रसिद्धत्वान्नोक्ता, कथं वक्तव्येति चेत्, उच्यते, 'हासरईणं पुच्छा गो० ! जहण्णेणं एगो सागरोषमस्स सत्तभागो पलिओवमस्स असंखेज्जभागेण ऊणो उक्को० दस सागरोवमकोडाकोडीओ दस वाससयाई अवाहा जाव निसेगो, अरइभयसोगदुगुंछाणं पुच्छा, गो०! जहणेणं सागरोवमस्स दोण्णि सत्तभागा पठिओवमस्स असंखेज्जइभागेण ऊणगा उक्कोसेणं वीसं सागरोवम फोडाकोडीओ बीससयाई अवाहा जाव निसेगो' इति ज्ञेयं, तिर्यगायुषि मनुष्यायुषि च त्रीणि पल्योपमानि पूर्वकोटित्रिभागाभ्यधिकानि इति यदुक्तं तत् पूर्वकोव्यायुषस्तिर्यग्मनुष्यान् बन्धकानधिकृत्य वेदितव्यं अन्यत्रैतावत्याः स्थितेः पूर्व कोटित्रिभागरूपाया अवाधायाश्चालभ्यमानत्वात्, 'तिरियगइनामाए जहा नपुंसगवेयस्स' इति, जघन्यतो द्वौ सागरोपमस्य सप्तभागौ पत्योपमासङ्ख्येयभागहीनी, उत्कर्षतो विंशतिः सागरोपमकोटीकोव्य इत्यर्थः, मनुष्यगतिनानि 'जहणणेणं सागरोपमस्स दिवसत्तभागं पलिओ मस्स असंखेज्जइभागेण ऊणगं ति अत्र For Pasta Use Only ------------- ~ 964~ २३ कर्मचन्धपदे कस्थितिः सू. - २९४ ||४८०॥
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy