SearchBrowseAboutContactDonate
Page Preview
Page 953
Loading...
Download File
Download File
Page Text
________________ आगम (१५) “प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [२३], -------------- उद्देशक: [२], -------------- दारं [-], --------------- मूलं [२९३] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत सूत्रांक प्रज्ञापनाया मलयवृत्ती. ॥४७॥ [२९३] SO90090922 दीप एतच प्रागेवोक्तमिति, तद्विपरीतमपर्यासकनाम, तथा यदुदयात् जीवं जीवं प्रति भिन्नं शरीरं तत्प्रत्येकनाम, यदु- २३कर्मप्र| दयवशात् पुनरनन्तानां जीवानामेकं शरीरं भवति तत्साधारणनाम, तथा यदुदयवशात् शरीरावयवानां शिरोऽस्थि- कृतिपदं दन्तानां स्थिरता भवति तत्स्थिरनाम, तद्विपरीतमस्थिरनाम, यदुदयवशाजिहादीनामवयवानामस्थिरता भवति तद-IN स्थिरनाम, तथा यदुदयान्नाभेरुपरितना अवयवाः शुभा जायन्ते तत् शुभनाम, यदुदयवशात् नाभरधस्तना पादाद-IN योऽवयवा अशुभा भवन्ति तदशुभनाम, तथाहि-शिरसा स्पृष्टस्तुष्यति पादेन तु रुष्यति, कामिन्या पादेनापि स्पृष्टः । तोपमुपयाति ततो व्यभिचार इति चेत्, न, तस्य परितोषस्य मोहनीयनिवन्धनत्वात् , वस्तुस्थितिथेह चिन्त्यते | इत्यदोषः, तथा यदुदयवशादनुपदपि सर्वस्य मनःप्रियो भवति तत्सुभगनाम, तद्विपरीतं दुर्भगनाम, यदुदयादुपकारकृदपि जनस्य द्वेष्यो भवति, उक्तं च-"अणुवकएवि बहूणं जो पिओ तस्स सुभगनामुदओ। उबगारकारगो-1 वि हुन रुचए दुग्भगस्सुदए ॥१॥ सुभगुदएवि हु कोई किंची आसज दुब्भगो जइवि । जायइ तहोसाओ। जहा अभवाण तित्थयरो ॥२॥" [अनुपकृतेऽपि बहूनां यः प्रियस्तस्य सुभगनास उदयः । उपकारकारकोऽपि न रोचते दौर्भाग्यस्योदये ॥१॥ सुभगस्योदयेऽपि कश्चित्कञ्चिदासाद्य दुर्भगो यद्यपि । जायते तदोषात् यथाऽभव्यानां ४७४|| तीर्थकरः ॥२॥] तथा यदुदयवशात् जीवस्य स्वरः श्रोतृणां प्रीतिहेतुरुपजायते तत्सुस्वरनाम, तद्विपरीतं दुःखरनाम यदुदयात् खरः श्रोतृणामप्रीतये भवति, तथा यदुदयवशात् यचेष्टते भाषते वा तत्सर्व लोकः प्रमाणीकरोति ! अनुक्रम [५४०] ~952 ~
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy