SearchBrowseAboutContactDonate
Page Preview
Page 951
Loading...
Download File
Download File
Page Text
________________ आगम (१५) “प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [२३], -------------- उद्देशक: [२], -------------- दारं [-], --------------- मूलं [२९३] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति: २३कर्मय प्रत सूत्रांक [२९३] 2009 प्रज्ञापना-18 यानि, तथा यदुदयात् प्राणिनां शरीराणि न गुरूणि नापि लघुनि किन्त्वगुरुलघुरूपाणि भवन्ति तदगुरुलघुनाम, या:मल- तथा यदुदयात् खशरीरावयवैरेव शरीरान्तः परिवर्द्धमानैः प्रतिजिहागलवृन्दलम्बकचोरदन्तादिभिरुपहन्यते यद्वा । कृतिपदं यवृत्ती खयंकृतोद्वन्धनभैरवप्रपातादिभिस्तदुपघातनाम, यदुदयात् पुनरोजखी दर्शनमात्रेण वाक्सौष्ठवेन वा महानृपसभा॥४७॥ मपि गतः सभ्यानामपि त्रासमापादयति प्रतिवादिनश्च प्रतिभाविघातं करोति तत्पराघातनाम, तथा कूर्परलाङ्गलगोमूत्रिकाकारेण यथाक्रम द्वित्रिचतुःसमयप्रमाणेन विग्रहेण भवान्तरोत्पत्तिस्थानं गच्छतो जीवस्यानुश्रेणिनियता गमनपरिपाटी आनुपूर्वी, तद्विपाकवेद्यं नामकर्मापि कारणे कार्योपचारात् आनुपूर्वी नाम, तच्च चतुर्की, तद्यथानरयिकानुपूर्वीनाम तिर्यगानुपूर्वीनाम मनुष्यानुपूर्वीनाम देवानुपूर्वी नाम, तथा यदुदयवशादात्मन उच्चासनिःवासलब्धिरुपजायते तदुच्छासनाम, आह-यद्येवमुच्छासपर्याप्तिनाम्नः कोपयोगः ?, उच्यते, उच्छासनान उच्छासनिःश्वासयोग्य पुद्गलग्रहणमोक्षविषया लन्धिरुपजायते, सा च लब्धिःच्छासपर्याप्तिमन्तरेण खफलं साधयति, न । खलुइपुक्षेपणशक्तिमानपि धनुग्रहणशक्तिमन्तरेण क्षेमुमलं, तत उच्छासपर्याप्तिनिष्पादनार्थमुच्छ्वासपर्याप्सिनान उपयोगः, एवमन्यत्रापि यथायोगं भिन्नविषयता सूक्ष्मधिया भावनीया, तथा यदुदयात् जन्तुशरीराणि खरूपे-N४७॥ णानुष्णान्यपि उष्णप्रकाशलक्षणमातपं कुर्वन्ति तदातपनाम, तद्विपाकश्च भानुमण्डलगतेषु पृथिवीकायिकेष्वेव न यही, प्रवचनेऽपि निषेधात्, तत्रोष्णत्वमुष्णस्पर्शनामोदयात् उत्कटलोहितवर्णनामोदयाच प्रकाशकत्वमिति, तथा दीप Recededesesedese अनुक्रम [५४०] e ~ 950~
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy