SearchBrowseAboutContactDonate
Page Preview
Page 941
Loading...
Download File
Download File
Page Text
________________ आगम (१५) “प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [२३], --------------- उद्देशक: [२], -------------- दारं [-], -------------- मूलं [२९३] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति: कृतिपदे प्रत सूत्रांक [२९३] प्रज्ञापना- ख्यानाः, सर्वनिषेधवचनोऽयं नञ्, उक्तं च-'खल्पमपि नोत्सहेयेषां, प्रत्याख्यानमिहोदयात् । अप्रत्याख्यानसंज्ञा २३कर्मप्रया: मल- तो, द्वितीयेषु निवेशिता ॥१॥" तथा प्रत्याख्यान-सर्वविरतिरूपमात्रियते यैस्ते प्रत्याख्यानावरणाः, आह चय० वृत्ती. “सर्वसावधविरतिः, प्रत्याख्यानमुदाहृतम् । तदावरणसंज्ञाऽतस्तृतीयेषु निवेशिता ॥१॥" तथा परीषहोपसर्गनिपाते २ उद्देशः ॥४६॥ |सति चारित्रिणमपि सम्-ईषत् ज्वलयन्तीति सज्वलनाः, उक्तं च-"संज्वलयन्ति यति यत्संविझं सर्वपापविरत-1 सू. २९३ 18 मपि । तस्मात् सज्वलना इत्यप्रशमकरा निरुध्यन्ते ॥१॥" अन्यत्राप्युक्तम्-"शब्दादीन् विषयान् प्राप्य, सज्वल-18 यन्ति यतो मुहुः । ततः सख्यलनाहान, चतुर्थानामिहोच्यते ॥१॥" स्वरूपं च पश्चानपाऽमीपामिदं जलरेणुपुढविपचयराईसरिसो चउबिहो कोहो । तिणिसलयाकट्टडियसेलत्थंभोवमो माणो ॥१॥ मायावलेहीगोमुत्ति| मिढसिंगघणवंसमूलसमा । लोहो हलिहखंजणकद्दमकिमिरागसारित्यो ॥२॥ पक्खचउम्मासवच्छरजावज्जीवाणुगामिणो कमसो । देवनरतिरियनारयगइसाहणहेयवो भणिया ॥३॥" [जलरेणुपृथ्वीपर्वतराजीसदृशश्चतुर्विधः क्रोधः । तिनिशलताकाष्ठास्थिशैलस्तम्भोपमो मानः॥१॥ मायावलेखिकामेण्ढशृङ्गधनवंशमूलसमा । लोभो हरिद्राखञ्जनकर्दमकृमिरागसदृशः ॥२॥ पक्षचतुर्मासवत्सरयावजीवानुगामिनः क्रमशः। देवनरतिर्यग्नरकगतिसा- ४६८॥ धनहेतबो भणिताः ॥३॥] 'इत्थीवेए' इति वेद्यते इति वेदः स्त्रिया वेदः स्त्रीवेदः, खियाः पुमांसं प्रत्यभिलाष इत्यर्थः, तद्विपाकवेद्यं कर्मापि स्त्रीवेदः, पुरुषस्य वेदः पुरुषवेदः, पुरुषस्य स्त्रियं प्रत्यभिलाष इत्यर्थः, तद्विपाकवेद्यं क दीप अनुक्रम [५४०] ~940~
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy