SearchBrowseAboutContactDonate
Page Preview
Page 919
Loading...
Download File
Download File
Page Text
________________ आगम (१५) “प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [२३], -------------- उद्देशक: [१], -------------- दारं [-], --------------- मूलं [२९१] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत सूत्रांक [२९१ दीप प्रज्ञापना-रायते क्षीणपातिकर्मा तु न वेदयते इति भावः, अमुमेवार्थ चतुर्विशतिदण्डकक्रमेण चिन्तयति-'नेरइए गंभंते २३कर्मप्रयाः मल-1 इत्यादि सुगम, मनुष्यं मुक्त्वा शेषेषु सर्वेष्वपि स्थानेषु नियमावेदयते इति वक्तव्यं, सर्वेषामक्षीणघातिकर्मत्वात्, कृतिपदे यवृत्ती. मनुष्ये यथा जीवपदेऽभिहितं तथाऽभिधातव्यं, क्षीणघातिकर्मणोऽपि मनुष्यस्य लभ्यमानत्वात् , एवमेष एकत्वेन दण्डक उक्तः, एवं बहुत्वेनापि वक्तव्यः, यथा च ज्ञानावरणीयमेकत्वपृथक्त्वाभ्यां भावितं एवं दर्शनावरणीयमोह-18 भावी सू. ॥४५७॥ नीयान्तरायाण्यपि भावनीयानि, वेदनीयायुर्नामगोत्राणि तु जीवपदे भजनीयानि, यतः-सिद्धा न वेदयन्ते शेषा २९१-२९२ वेदयन्ते इति, शेषास्तु नैरयिकादयो मनुष्या अपि च नियमावेदयन्ते, आसंसारचरमसमयमवश्यममीषामुदयसम्भवात्, सर्वसझाया चास्मिन्नप्यधिकारे एकत्वपृथक्त्वाभ्यां पोडश दण्डका भवन्ति । गतं चतुर्थेद्वारम्, इदानीं तु अनुभावः कस्य कर्मणः कतिविध इति पञ्चमद्वारमभिधित्सुराह णाणावरणिज्जस्स णं भंते ! कम्मस्स जीवेणं बद्धस्स पुट्ठस्स बद्धफासपुट्ठस्स संचियस्स चियस्स उवचियस्स आवागपचस्स विवागपत्स्स फलपत्तस्स उदयपत्तस्स जीवेणं कयरस जीवेणं निवत्तियस्स जीवेणं परिणामियस्स सयं वा उदिPणस्स परेण वा उदीरियस्स तदुभएण वा उदीरिजमाणस्स गति पप्प ठिति पप्प भवं पप्प पोग्गलपरिणामं पप कति શકયા विधे अणुभावे पण्णते, गोणाणावरणिजस्स णं कम्मस्स जीवेणं बद्धस्स जाव पोग्गलपरिणाम पप दसविषे अणुभावे पं०, तं०-सोतावरणे सोयविण्णाणावरणे नेचावरणे नेचविण्णाणावरणे पाणावरणे घाणविण्णाणावरणे रसावरणे रस अनुक्रम [५३८] eese SARELatun international अत्र (२३) कर्मप्रकृति-पदे प्रथमे उद्देशके अधिकारः (५) आरब्धः, ~918~
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy