SearchBrowseAboutContactDonate
Page Preview
Page 918
Loading...
Download File
Download File
Page Text
________________ आगम (१५) “प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [२३], -------------- उद्देशक: [१], -------------- दारं [-], --------------- मूलं [२९०] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत सूत्रांक [२९०] रागे दुविहे पण्णत्ते' इत्यादि सुगम, भावितत्वात् , उपसंहारमाह-इखेतेहिं चउहि ठाणेहिं' इत्यादि, एवं खलु | इसेतैरनन्तरोकेश्चतुर्भिः स्थानः, कथंभूतैरित्याह-वीर्योपगृहीतर्जीववीर्योपस्थापितरित्यर्थः, ज्ञानावरणीयं कर्म जीवो वनाति, अमुमेवाएं चतुर्विशतिदण्डकक्रमेण चिन्तयति-'एवं नेरइए जाव वेमाणिए' सुगम, नवरमेवं सूत्रपाठः 'नेरहए णं भंते ! नाणावरणिज कम्मं कहहिं ठाणेहिं बंधई' इत्यादि । तदेवमेकत्वेन चिन्ता कृता, सम्प्रति बहुत्वेन हातां कुर्वनाह-'जीवाणं भंते । इत्यादि सुगम, यथा च ज्ञानावरणीयमेकत्ववहत्वाभ्यां दण्डकद्वयेन चिन्तितं तथा|४|| दर्शनावरणीयादीन्यपि चिन्तनीयानि, सर्वसङ्ख्यया पोडश दण्डकाः। तदेवमुक्तं तृतीयं द्वारम् , सम्प्रति कति प्रकृतीदयते इति चतुर्थ द्वारमभिधित्सुराहजीवे णं भंते । णाणावरणिज कम्मं वेदेति, गो! अत्थेमइए वेदेति अत्येमइए नो बेएछ, मेरइए णं भंते। णाणावरणि कम्मं वेदेति, गो। नियमा वेदेति, एवं जाव वेमाणिते, गवरं मासे जहा जीवे । जीवा गं मैते । णाशावरणिज कम्मं चेदेति, गो. वेदेति एवं चेव, एवं जाव बेमाणिया, एवं जहा भाणावरणिअंतहा दंसणावरणिजं मोहणिजं अंतराइयं च, वेयणिज्जाउनामगोताई एवं चेव, नवरं माणसेवि नियमा वेदेति, एवं एते एगचपोहत्तिया सोलस दंडगा ॥ ४ (सत्र २९१) 'जीवे णं भंते !' इत्यादि, अस्त्येककः कश्चित् यो वेदयतेऽस्त्येककः कश्चित् यो न वेदयते अक्षीणघातिकर्मा वेद-IS दीप अनुक्रम [५३७] Raccessocceae SAREairabiAnand a uranmarg अत्र (२३) कर्मप्रकृति-पदे प्रथमे उद्देशके अधिकार: (४) आरब्धः, ~917~
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy