SearchBrowseAboutContactDonate
Page Preview
Page 901
Loading...
Download File
Download File
Page Text
________________ आगम (१५) “प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [२२], ------------- उद्देशक: [-], ------------- दारं [-], ------------- मूलं [२८४] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति: २२ क्रिया यदे हिंसा प्रज्ञापना बा: मलयवृत्ती. प्रत सूत्रांक [२८४] ॥४४८॥ एयाओ कजंति' इत्यादि, देशविरतस्य न भवतः शेषस्य भवत इति भावः, यस्य पुनः उपरितन्यौ । क्रिये तस्सायास्तिस्रो नियमाद्भवन्ति, उपरितन्यो हि क्रिये अप्रत्याख्यानक्रिया मिथ्यादर्शनप्रत्यया च, तत्राप्रयाण्यानक्रिया अविरतसम्यग्दृष्टिं यावत् मिथ्यादर्शनक्रिया मिथ्यादृष्टेः आद्याश्चतस्रो देशविरतिं यावत् अत उपरितन्योर्भावेऽ हेतुः बन्ध|वश्यमाद्यानां तिसृणां भावः, सम्प्रति अप्रत्याख्यानक्रियया मिथ्यादर्शनक्रियायास्तिर्यक्रपञ्चेन्द्रियस्य परस्परमविनाभावं चिन्तयति-'जस्स अपचक्खाणकिरिया' इत्यादि भावितं, मनुष्ये यथा जीवपदे तथा वक्तव्यं, व्यन्तर- २८५-२८६ ज्योतिष्फवैमानिकानां यथा नैरयिकस्य, एवमेष एको दण्डकः, 'एवमेव जं समयं णं भंते ! जीवस्से'त्यादिको |द्वितीयः, 'ज देसण्ण'मित्यादिकः तृतीयः, 'जं पएसपण'मित्यादिकश्चतुर्थः । अथ पट कायाः प्राणातिपातक्रिया-18 हेतव एव भवन्ति किंवा तद्विरमणहेतवोऽपीति पृच्छति अस्थि णं भंते ! जीवाणं पाणातिवायवेरमणे कजति ?, हता! अस्थि, कम्हि णं भंते ! जीवाणं पाणातिपातवेरमणे क० १, गो! छसु जीवनिकाएसु, अस्थि णं भंते ! नेरइयाणं पाणातिवातवेरमणे क०, गो० नो इणढे समडे, एवं जाव ४४८॥ वेमाणियाणं, गवरं मणूसाणं जहा जीवाणं, एवं मुसावाएणं जाव मायामोसेणं, जीवस्स य भणूसस्स य, सेसाणं नो तिणढे समढे, णवरं अदिनादाणे गहणधारणिज्जेसु दबेसु, मेहुणे रूवेसु वा रूवसहगएसु वा दवेसु, सेसाणं सवेसु दवेसु, अस्थि णं भंते ! जीवाणं मिच्छादसणसल्लवेरमणे कजति , हता! अस्थि, कम्हिण भंते ! जीवाणं मिच्छादसणसवेरमणे दीप अनुक्रम [५२९] ~900~
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy