SearchBrowseAboutContactDonate
Page Preview
Page 888
Loading...
Download File
Download File
Page Text
________________ आगम (१५) प्रत सूत्रांक [ २८१ २८१] दीप अनुक्रम [५२७ -५२८] “प्रज्ञापना” - उपांगसूत्र - ४ ( मूलं + वृत्तिः) - दारं [-] उद्देशक: [-], पदं [२२], मूलं [२८१-२८१-R] मुनि दीपरत्नसागरेण संकलित आगमसूत्र [१५], उपांग सूत्र [४] “प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्तिः अवराहं पत्तो एवं जीवोवि जम्मंतरत्थं देहोवहाइ अवोसिरंतो अणुमयभावतो पावेइ दोसं १, श्रूयते च जाति| स्मरणादिना विज्ञाय पूर्वदेहमतिमोहात् (केचित् ) सुरनदीं प्रत्यस्थिशकलानि नयन्तीति । इदानीं सूत्रव्याख्याजीवो मदन्त ! जीवमधिकृत्य कतिक्रियः प्रज्ञप्तो ?, भगवानाह - गौतम ! स्यात् क्वचित् त्रिक्रियः कायिकयाधिकरणिकीप्राद्वेषिकीभावात्, तत्र वर्त्तमानभवमधिकृत्य भावना प्राग्वत् भावनीया, अतीतभवमधिकृत्यैवं कायिकी तत्सम्बन्धिनः कायस्य कायैकदेशस्य वा व्याप्रियमाणत्वात्, अधिकरणिकी तत्संयोजितानां हलगरकूटयत्रादीनां तन्निर्वर्त्तितानां वा असिकुन्ततोमरादीनां परोपघाताय व्याप्रियमाणत्वात् यदिवा देहोऽप्यधिकरणमित्याधिकरणिक्यपि, प्राद्वेषिकी तद्विषयाऽकुशलपरिणामप्रवृत्तेरप्रत्याख्यातत्वात् स्याच्चतुष्क्रियः पारितापनिक्यपि कायेन कायैकदेशेनाधिकरणेन वा तत्सम्बन्धिना क्रियमाणत्वात् स्यात्पञ्चक्रियो यदा तेन जीवितादपि व्यपरोपणमाधीयते, स्यादक्रियो यदा पूर्वजन्मभावि शरीरमधिकरणं वा त्रिविधं त्रिविधेन व्युत्सृष्टं भवति, न चापि तज्जन्मभाविना शरीरेण काञ्चिदपि क्रियां करोति, इदं चाक्रियत्वं मनुष्यापेक्षया द्रष्टव्यं तस्यैव सर्वविरतिभावात्, सिद्धापेक्षया वा, तस्य देहमनोवृत्त्यभावेनाक्रियत्वात्, अमुमेवार्थ चतुर्विंशतिदण्डकक्रमेण निरूपयति- 'जीवे णं भंते! नेरइयाओ कइ किरिए' इत्यादि सुगमं, नवरमयं भावार्थ:- देवनारकान् प्रति चतुष्क्रिय एव तेषां जीविताद् व्यपरोपणस्यासम्भवाद 'अनपवर्त्त्यायुषो नारकदेवा' इति वचनात् शेषान् सङ्ख्येयवर्षायुषः प्रति पञ्चक्रियोऽपि तेषामपवर्त्यायु For Palata Use On मूल-सम्पादकस्य स्खलनत्वात् अत्र सूत्र क्रमांक '२८१' द्वि-वारान् मुद्रितं, तस्मात् मया '२८१-२' इति संज्ञा दत्वा सूत्र-क्रमांक लिखितं ~ 887 ~
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy