________________
आगम
(१५)
“प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [२२], ------------- उद्देशक: [-], ------------- दारं [-], ------------- मूलं [२८०] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति:
प्रत सूत्रांक
[२८०
'परिणामियं पमाणं निच्छयमवलंबमाणाण' [पारिणामिकं प्रमाण निश्चयमवलम्बयतां ] मित्याद्यागमवचनस्य | स्थितत्वाद्, अमुमेव वचनमधिकृत्याऽऽयश्यकेपीदं सूत्रं प्रावर्त्तिष्ट-'आया चेर अहिंसा आया हिंसत्ति निच्छओ एस' इति, तदेवं यथा प्राणातिपातक्रिया भवति तथोक्तम् , सम्प्रति कस्मिन् विषये सा प्राणातिपातक्रिया भवतीत्येतन्निरूपयति-'कम्हि णं भंते' इत्यादि सुगमम् , नवरं मारणाध्यवसायो जीवविषयो भवति नाजीवविषयो, योऽपि रज्वादी सप्पादिबुद्ध्या मारणाध्यवसायः सोऽपि सर्पोऽयमिति बुला प्रवर्त्तमानत्वात् जीवविषये एव, न खलु
रज्वादी रजवादितया परिच्छिन्ने कश्चित्तद्विषयं मारणाध्यवसायं विदधाति, ततः प्राणातिपातक्रिया पदसु जीवनिIN कायेपूक्ता, एतामेव प्राणातिपातक्रियामुक्तप्रकारेण नैरयिकादिकं चतुर्विंशतिदण्डकमधिकृत्य चिन्तयति-'अस्थि
णं भंते' इत्यादि, नवरमेवं सूत्रपाठः 'अस्थि णं भंते ! नेरइयाणं पाणाड्याएणं किरिया कजह?, हंता अस्थि. कम्हि णं भंते ! पाणाइवाएणं किरिया कजइ ?, गोयमा ! छसु जीवनिकाएसु', एवं तावद् वाच्यं यावद्वैमानिकविपयं सूत्रं । तदेवं यथा प्राणातिपातक्रिया भवति यद्विषया च तत्प्रतिपादितं, सम्प्रति एवमेव मृषावादादिविषयाग्यपि सूत्राण्याह-'अस्थि ण भंते । मुसावाएण'मित्यादि सुगम, नवरं 'किरिया कजई' इति यथायोग प्राणातिपातादिक्रिया भवतीत्यर्थः, तथा सतोऽपलापोऽसतश्च प्ररूपणं मृषावादः, स च लोकालोकगतसमस्तवस्तुविषयोपि घटते, तत उक्तं मृपावादसूत्रम्-'सबदवेसु' इति, द्रव्यग्रहणमुपलक्षणं तेन पर्योयेष्वपीत्यपि द्रष्टव्यं, तथा
दीप
अनुक्रम [५२६]
AREauratonintenational
~879~