________________
आगम
(१५)
“प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [२२], ------------- उद्देशक: [-], ------------- दारं [-], ------------- मूलं [२८०] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति:
प्रत सूत्रांक [२८०]
॥४३७०
प्रज्ञापना- 'जीवाणं भंते ! इत्यादि सुगम, नवरं 'संसारसमावण्णगा' इति संसार-चतुर्गतिभ्रमणरूपं सम्यग-एकीभा- २२ क्रियाया: मल- वेनापन्नाः संसारसमापन्नाः संसारसमापन्ना एवं संसारसमापन्नकाः, प्राकृतत्वात् खार्थे कप्रत्ययः, तद्विपरीता असं-18
पदे प्राणायवृत्ती. सारसमापन्नकाः, चशब्दो खगतानेकभेदसूचकौ, तत्र ये असंसारसमापनकास्ते सिद्धाः, सिद्धाश्च देहमनोवृत्त्यभाव
तिपाता
दिना क्रितोऽक्रियाः, ये तु संसारसमापन्नकास्ते द्विविधाः-शैलेशीप्रतिपन्नका अशैलेशीप्रतिपन्नकाच, शैलेशी नामायोग्यवस्था
याः सू. तां प्रतिपन्नाः शैलेशीप्रतिपन्नाः, ततः पूर्ववत् खार्थिकः कप्रत्ययः, शैलेशीप्रतिपन्नकाः, तव्यतिरिक्ताः अशैलेशीप्र-8
२८. तिपन्नकाः, तत्र ये शैलेशीप्रतिपन्नकास्ते सूक्ष्मवादरकायवाल्मनोयोगनिरोधादक्रियाः, ये त्वशैलेशीप्रतिपन्नकास्ते सयोगित्वात् सक्रियाः, 'से एएणटेण'मित्याद्युपसंहारवाक्यं । तदेवं ये सक्रिया ये चाक्रियास्ते उक्ताः, सम्प्रति यथा| प्राणातिपातक्रिया न भवति तथा दर्शयति-'अस्थि णं भंते ! इत्यादि, अस्त्येतत्, णमिति वाक्यालङ्कारे, भदन्त ।। जीवानां प्राणातिपातेन-प्राणातिपाताध्यवसायेन क्रिया सामर्थात् प्राणातिपातक्रिया क्रियते ?, कर्मकर्ययं ॥ प्रयोगो, भवतीत्यर्थः, अनतीतनयाभिप्रायात्मकोऽयं प्रश्नः, कतमोऽत्र नयो यमध्यवसाय पृष्टमिति चेत् , उच्यते, ऋजु
सूत्रस्तथाहि-ऋजुसूत्रस्य हिंसापरिणतिकाल एव प्राणातिपातक्रियोच्यते, पुण्यपापकर्मोपादानानुपादानयोरध्यवसा-IN ||४३७॥ वयानुरोधित्वात्, न अन्यथा परिणताविति, भगवानपि तं ऋजुसूत्रनयमधिकृत्य प्रत्युत्तरमाह-'हंता ! अस्थि
हन्तेति प्रेपणप्रत्यवधारणविषादेषु, अत्र प्रत्यवधारणे, अस्त्येतत्प्राणातिपाताध्यवसायेन प्राणातिपातक्रिया भवति,
दीप
अनुक्रम [५२६]
~878~