SearchBrowseAboutContactDonate
Page Preview
Page 866
Loading...
Download File
Download File
Page Text
________________ आगम (१५) “प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [२१], -------------- उद्देशक: [-], ------------- दारं [-], -------------- मूलं [२७४-२७५] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत सूत्रांक [२७४-२७५] दीप |सयाई विमाणाई' इति, अवेयकानुत्तरसुरा भगवद्वन्दनादिकमपि तत्रस्था एवं कुर्वन्ति तत इहागमनासम्भवात् अङ्गुलासङ्ख्येयभागप्रमाणता न लभ्यते, किन्तु यदा वैताठ्यगतासु विद्याधरश्रेणिपूत्पद्यन्ते तदा खस्थानादारभ्याधो यावद्विद्याधरश्रेणयस्तावत्प्रमाणा जघन्या तैजसशरीरावगाहना, अतोऽपि मध्ये जघन्यतराया असम्भवात् , उत्कृष्टा । यावदधोलौकिका ग्रामास्ततोऽप्यध उत्पादासम्भवात् , तिर्यग्यावन्मनुष्यक्षेत्रपर्यन्तस्त तः परं तिर्यगप्युत्पादाभावात् , यद्यपि हि विद्याधरा विद्याधर्यश्च नन्दीश्वरं यावद् गच्छन्ति अाक् सम्भोगमपि कुर्वन्ति तथापि मनुष्यक्षेत्रात् परतो | गर्भ मनुष्येषु नोत्पद्यन्ते ततस्तिर्यग्यावत् मनुष्यक्षेत्रमित्युक्तं । तदेवमुक्तानि तेजसशरीरस्य विधिसंस्थानावगाहना| मानानि, सम्प्रति कार्मणस्य वक्तव्यानि, कार्मणं च तैजससहाविनाभावि तैजसवच जीवप्रदेशानुरोधि संस्थानं ततो यथैव तैजसशरीरस्योक्तानि तथैव कार्मणस्यापि वक्तव्यानि, तथा चाह-एवं जहेव तेयगसरीरस्स भेदो संठाणमोगाहणा य भणिता तहेव निरवसेसं भाणितचं जाव अणुत्तरोववाइय'ति । उक्तानि पञ्चानामपि शरीराणां विधिसंस्थानावगाहनामानानि, सम्प्रति पुगलचयनमाह ओरालियसरीरस्स णं भंते ! कतिदिसि पोग्गला चिजंति ?, गो! निवाधाएणं छदिसि वाघायं पड्डुच सिय तिदिसिं सिय चउद्दिसिं सिय पंचदिसिं, बेउबियसरीरस्सणं भंते ! कतिदिसि पोग्गला चिजंति, गो०1णियमा छद्दिसिं, एवं आहारगसरीरस्सवि, तेयाकम्मगाणं जहा ओरालियसरीरस्स । ओरालियसरीरस्स पं भंते ! कतिदिसि पोग्गला उवचि 2200020909200000 अनुक्रम [५२०-५२१] औदारिक आदि शरीर द्वारा पुद्गलस्य चयनं ~865~
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy