SearchBrowseAboutContactDonate
Page Preview
Page 830
Loading...
Download File
Download File
Page Text
________________ आगम (१५) प्रत सूत्रांक [२६९] गाथा: दीप अनुक्रम [५१२ -५१५] “प्रज्ञापना” - उपांगसूत्र - ४ ( मूलं + वृत्तिः ) दार [-], पदं [२१], उद्देशक: [-], मूलं [ २६९ ] + गाथा: मुनि दीपरत्नसागरेण संकलित आगमसूत्र [१५], उपांग सूत्र [४] " प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्तिः गो० ज० अंगुलस्स असंखेज्जतिभागं उको० सातिरेगं जोअणसहस्सं, अपज त्तगाणं जह० उक्को० अंगुलस्स असंखेजतिभागं, पजतगाणं जह० अंगुलस्स असं० उको० सातिरेगं जोयणसहस्सं, बादराणं जह० अंगुलस्स असं० उक्को० जोअणसहस्सं सातिरेगं, पत्ताणवि एवं चेन, अपअत्ताणं जह० उको० अंगुलस्स असं०, सुहुमाणं पञ्जत्तापअत्ताण य तिहवि जह० उको अंगुलस्स असं० । बेइंदियओरा० भंते! केमहालिया सरीरोगाहणा पं० १, गो० ! जह० अंगुलस्स असं० उको बारस जोअणाई, एवं सवत्थवि अपजत्तयाणं अंगुलरस असंखे० जहण्णेणवि उक्कोसेणवि, पञ्जत्तगाणं जहेब ओरालियस्स ओहियस्स, एवं तेइंदियाणं तिण्णि गाउयाई, चउरिंदियाणं चत्तारि गाउयाई, पंचिदियतिरिक्खजोणियाणं कोसेणं जोयणसहस्सं ३, एवं समुच्छिमाणं ३, गम्भवतियाणवि ३ एवं चैव नवओ भेदो भाणियवो, एवं जलयराणवि जोयणसहस्सं, नवओ भेदो, थलयराणचि णत्र भेदा ९, उको० छ गाउयाई पज्जत्तगाणवि, एवं चैव संमुच्छिमार्ण पत्तगाण यउको गाउयहुतं ३, गम्भवतियाणं उको० छ गाउयाई पत्ताण य २ ओहियच उप्पयपज सगभवकंतियपजत्तयाणवि उको छ गाउबाई, संमुच्छिमार्ण पत्ताण य गाउयपुहुतं उको, एवं उरपरिसप्पाणवि ओहियगम्भवर्कतियपञ्जतगाणं जोयणसहस्सं, संबुद्धिमाणं पञ्जत्ताग य जोयणपुहुतं भूयपरिसप्पाणं ओहियगम्भवतियाणवि उक्को० गाउयहुतं, संमुछिमाणं धणुपुहुतं, खहयराणं ओहियगन्भवतियाणं संमुच्छिमाण य तिन्हवि उक्कोसेणं धणुपुहुतं, इमाओ संगहणिगाहाओ - 'जोयणसहस्स छम्गाउयाई तत्तो य जोअणसहस्सं । गाउयपुहुत्त भुयए धणुहपुडुतं च पक्खीसु ॥ १ ॥ जोयणसहस्स गाउयपुहुत तत्तो य जोअणपुहुतं । दोहं तु धणुतं समुच्छिमे होति उच्चतं ॥ २ ॥ मणूसो For Pale Only ~829~ ৬৯200৯999৩১0:0১0৯৬
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy