SearchBrowseAboutContactDonate
Page Preview
Page 829
Loading...
Download File
Download File
Page Text
________________ आगम (१५) “प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [२१], ------------- उद्देशक: [-], ------------- दारं [-], ------------- मूलं [२६८] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत सूत्रांक [२६८] दीप अनुक्रम [५११] प्रज्ञापना- च प्रत्येकं सूत्रं वक्तव्यं, तदेवमेतानि त्रीणि सूत्राणि, एवमेव च सामान्यतः सम्मूछिमतिर्यपञ्चेन्द्रियाणामपि२१शरीरयाः मल- त्रीणि सूत्राणि वक्तव्यानि, नवरं तेषु त्रिष्वपि सूत्रेषु हुण्डसंस्थानसंस्थितमिति वक्तव्यं, सम्मूछिमाणामविशेषेण पर्द य० वृत्ती. सर्वेषामपि हुण्डसंस्थानभावात् , त्रीणि सामान्यतो गर्भजतिर्यपञ्चेन्द्रियाणामपि, नवरं तेषु त्रिष्वपि सूत्रेषु 'छबिह संठाणसंठिए पण्णत्ते' इत्यादि वक्तव्यं, गर्भजेपु समचतुरस्रादिसंस्थानानामपि सम्भवात् , तदेवमेते सामान्यतस्ति॥४१॥ कार्यपञ्चेन्द्रियविषया नव आलापकाः, अनेनैव क्रमेणैव जलचरतिर्यपञ्चेन्द्रियाणां सामान्यतः स्थलचराणां चतुष्प दस्थलचराणामुर परिसर्पस्थलचराणां भुजपरिसर्पस्थलचराणां खचरतिर्यपञ्चेन्द्रियाणां च प्रत्येकं नव २ सूत्राणि || वक्तव्यानि, सर्वसषया तिर्यक्रपश्चेन्द्रियाणां त्रिषष्टिः ६३ सूत्राणि मनुष्याणां नव सर्वत्र सम्मूर्षिकमेषु हुण्डसंस्थान च वक्तव्यमितरत्र पडपि संस्थानानि । तदेवमुक्तान्यौदारिकमेदानां संस्थानानि, साम्प्रतमवगाहनामानमाह ओरालियसरीरस्स णं भंते ! केमहालिया सरीरोगाहणा पं०१, गो! जहण्णेणं अंगुलस्स असंखेजतिभागं उको सातिरेगं जोयणसहस्स, एगिदियओरालियस्स वि एवं चेव जहा ओहियस्स, पुढविकाइयएगिदियओरालियसरीरस्स णं भैते ! केमहालिया सरीरोगाहणा पं०१ गो! ज० उ० अंगुलस्स असंखेजतिभागं, एवं अपज्जत्तयाणवि पजत्तयाणवि, ॥४१२॥ एवं मुहुमाणं पजत्तापञ्जत्ताणं, बादराणं पजत्तापञ्जत्ताणवि, एवं एसो नवओ भेदो जहा पुढविकाइयाणं तहा आउकाइयाणवि तेउकाइयाणवि बाउकाइयाणवि, वणस्सइकाइयओरालियसरीरस्स प भंते ! केमहालिया सरीरोगाहणा पं०१, seeee अथ औरादिकशरीरस्य अवगाहनानि आरभ्यते ~828~
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy