SearchBrowseAboutContactDonate
Page Preview
Page 805
Loading...
Download File
Download File
Page Text
________________ आगम (१५) “प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [२०], ------------- उद्देशक: [-], ------------- दारं [-], ------------- मूलं [२५८] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति: २०अन्तक्रियापदे उद्धृत्ते धर्म प्रत सूत्रांक [२५८] श्रवणादि सू. २६० दीप अनुक्रम [५००] प्रज्ञापना- तदेवं नैरयिका नैरयिकादिचतुर्विंशतिदण्डकक्रमेण चिन्तिताः, साम्प्रतमसुरकुमारारयिकादिचतुर्विंशतिदण्डकक- या: मल- मेण चिन्तयतियवृत्ती. असुरकुमारे णं भंते ! असुरकुमारहितो अर्थतरं उघट्टित्ता नेरइएसु उवक्जेजा, गोयमा ! नो इणहे समहे । असुरकुमारे ॥४०॥ णं भंते ! असुरकुमारेहितो अणंतरं उबट्टित्ता असुरकुमारेसु उक्वजेजा, गोयमा! नो इणढे समढे, एवं जाव थणिय कुमारेसु । असुरकुमारे णं भंते ! असुरकुमारेहितो अणंतरं उबहित्ता पुढवीकाइएसु उववजेजा ?, हन्ता गोयमा ! अस्थेगइए उववजेजा अत्यंगतिए णो उववज्जे जा । जे णं भंते ! उववज्जेज्जा से णं केवलियं धम्मं लभेजा सवणयाए, गोयमा! नो इणडे समझे । एवं आउवणस्सइसुवि । असुरकुमाराणं मंते ! असुरकुमारहितो अणंतरं उबट्टित्ता तेउवाड़बेइंदियतेइंदियचउरिदिएम उववज्जेआ, गोयमा! नो इमढे समहे, अवसेसेसु पंचसु पंचिदियतिरिक्खजोणिइसु असुरकुमारेमु जहा नेरइओ, एवं जाव थणियकुमारा (मूत्र २५९) 'असुरकुमारा णं भंते ! इत्यादि प्राग्वत् , नवरमेते पृथिव्यवनस्पतिष्वप्युत्पद्यन्ते, ईशानान्तदेवानां तेषूत्पादाविरोधात् , तेषु चोत्पन्नान केबलिप्रज्ञसं धर्म लभन्ते श्रवणतया, श्रवणेन्द्रियस्थाभावात्, शेष सबै नेरयिकवत् , एवं 'जाव थणियकुमारा' इति एवमसुरकुमारोक्तेन प्रकारेण तावद्वक्तव्यं यावत्स्तनितकुमाराः। II पुढषीकाइए णं भंते ! पुढवीकाइएहितो अणंतरं उघट्टित्ता नेरइएसु उक्वजेजा, मोयमा ! नो इणढे समढे, पवं असुर ४ ||४००॥ ~804 ~
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy