SearchBrowseAboutContactDonate
Page Preview
Page 803
Loading...
Download File
Download File
Page Text
________________ आगम (१५) “प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [२०], ------------- उद्देशक: [-], ------------- दारं [-], ------------- मूलं [२५८] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत सूत्रांक [२५८] प्रज्ञापनाया: मलयवृत्ती. ॥३९९॥ दीप अनुक्रम [५००] शब्दरूपस्य भावः-प्रवृत्तिनिमित्तं' इत्यपि व्याख्यानमस्ति, तया श्रवणतया , भगवानाह-'अत्थेगतिए' इत्यादि, २०अन्तपुनरपि प्रश्नयति-यस्तु भदन्त ! केवलिप्रज्ञप्तं धर्म लभेत श्रवणतया 'से णं केवलं वोहिं बुझेजा' इति, इह क्रियापदे बोधिः-धोवाप्तिरुच्यते, तस्या निमित्तभूतो यः शब्दसंदर्भः सोऽपि कारणे कार्योपचाराद् बोधिः, स च केवलिना उदृत्ते धर्मसाक्षात्परम्परया वोपदिष्ट इति कैवलिकः, स केवलिप्रज्ञप्तस्य धर्मस्य श्रोता णमिति पूर्ववत् केवलिकी बोधि श्रवणादि यथोक्तरूपां बुध्येत तदर्थ जानीयादित्यर्थः ?, भगवानाह-'अत्थेगतिए' इत्यादि । पुनरपि प्रश्नयति-यो भदन्त! सू.२५८ केवलिकी बोधिमर्थतोऽवगच्छति सोऽर्थतस्तां श्रद्दधीत-श्रद्धाविषयां कुर्यात् , तथा प्रत्ययेत्-प्रतीतिविषयां कुर्यात, रोचयेत्-चिकीर्षामि इत्येवमध्यवस्खेत् ?, भगवानाह-अत्धेगइए' इत्यादि, पुनः प्रश्नयति-यस्तु भदन्त ! श्रद्दधीत प्रत्ययेत् रोचयेत् स आभिनिवोधिकश्रुतज्ञाने उत्पादयेत् , भगवानाह-'हन्ते'त्यादि, [अनुमती] हंता| गौतम ! उत्पादयेत् , केवलिप्रज्ञप्तधर्मश्रवणश्रद्धानादवश्यं तयोर्भावात् , भूयः प्रश्चयति-यो भदन्त ! आभिनिचोधिकश्रुतज्ञाने उत्पादयति स 'संचाएजा' शक्नुयात् 'शीलं' ब्रह्मचर्य 'व्रतं' चित्रं द्रव्यादिविषयनियमरूपं गुणं-उत्तर-11 गुणं भावनादिरूपं विरमणं-विरतिरतीतस्थूलप्राणातिपातादेः प्रत्याख्यानं अनागतस्य स्थूलप्राणातिपातादेव, ॥३९९॥ पोष-धर्मपोषं दधाति-करोतीति पोषधं-अष्टम्यादिपर्व तस्मिन्नुपवासः पोषधोपवासः तं प्रतिपत्तुं शकुयात्। भगवानाह-'अत्थेगइए' इत्यादि, इह तिरश्चां मनुष्याणां च भवप्रत्ययतोऽवधिर्नोपजायते किन्तु गुणतः, गुणाश्च For P OW ~802~
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy