SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ आगम “प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [१], ------------ उद्देशकः [-], ------------ दारं [-], ------------ मूलं [२५...] + गाथा: (८०-९२) मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत सूत्रांक प्रज्ञापनायाः मल- [२५] गाथा: एवंप्रकारा अनन्तजीवात्मकलक्षणविरहितास्तेऽपि तथाविधा:-प्रत्येकशरीरजीवात्मका वेदितव्याः॥८५॥ पद्मानाम् १ प्रज्ञापउत्पलानां नलिनानां सुभगानां सौगन्धिकानां अरविन्दानां कोकनदाना शतपत्राणां सहस्रपत्राणां प्रत्येकं यत् वृन्तं- नापदे साप्रसवबन्धनं यानि च बाबपत्राणि प्रायो हरितरूपाणि या च कर्णिका-पत्राधारभूता एतानि श्रीण्यपि एकजीवा- धारणप्रत्मकानि, यानि पुनरभ्यन्तराणि पत्राणि यानि च केसराणि याश्च मिञ्जाः-फलानि एतानि प्रत्येकमेकैकजीवाधिष्ठि-18 स्येकवितानि ॥८६-८७ ॥ वेणुः-वंशो नड:-तृणविशेषः इक्षुवाटिकादयो लोकतः प्रत्येतव्याः, तृणानि दूर्वादीनि यानि च शेषाः पर्वगानि-पर्वोपेतानि एतेषां यदक्षि यच पर्व यच 'बलिमोडउ'त्ति पर्वपरिवेष्टनं चक्राकारं, एतानि एकजीवस्य सम्ब-18 (सू.२५) धीनि भवन्ति, एकजीवात्मकानि भवन्तीति भावः, पत्राणि एतेषां प्रत्येकमेकजीवाधिष्ठितानि पुष्पाण्यनेकजीवात्म-| कानि ॥८८-८९ ॥ पुष्पफलं एवं कालिङ्गं तुम्बं पुषं 'एलवालु'त्ति चिर्भटविशेषरूपं, वालुकं-चिर्भर्ट, तथा घोषातक पटोलं तेन्दुकं तिन्दुसं च यत्फलं, एतेषु प्रत्येकं वृन्तसमं 'सकडाई' ति समांसं सगिरं तथा कटाह एतानि । त्रीण्येकस्य जीवस्य भवन्ति, एकजीवात्मकान्येतानि त्रीणि भवन्तीत्यर्थः । तथा एतेषामेव पुष्पफलादीनां तिन्दुकपयन्तानां पत्राणि पृथक् 'प्रत्येक' मिति प्रत्येकशरीराधिष्ठितानि, एकैकजीवाधिष्ठितानीत्यर्थः । तथा सकेसरा अकेसरा वा मिजा-बीजानि प्रत्येकमेकैकजीवाधिष्ठितानि ॥९०-९१॥ एते कुहनादिवनस्पतिविशेषा लोकतः प्रत्येतन्याः, एते चानन्तजीवात्मकाः, नवरं कंदुके भजना, स हि कोऽपि देशविशेषादनन्तः-अनन्तजीवात्मको भवति, कोऽप्य दीप अनुक्रम [१२०१३२]] REaamand ~ 78~
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy