SearchBrowseAboutContactDonate
Page Preview
Page 788
Loading...
Download File
Download File
Page Text
________________ आगम (१५) “प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [१८], -------------- उद्देशक: [-1, ------------- दारं [१२,१३], -------------- मूलं [२४३-२४४] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत सूत्रांक [२४३ २४४] seeeeeeeeera दीप सिते, तत्थ णं जे से सावीए सपज्जवसिते से जह. अं० उको० अणं० अर्णताओ उस्सप्पिणिओसप्पिणीओ कालओ खेत्ततो अवई पोग्गलपरियह देसूर्ण , संजतासंजते णं पुच्छा, गो० जह• अंतो उको० देसूर्ण पुत्रकोडिं, नोसंजतेनोअसंजतेनोसंजतासंजते णं पुण्छा, गो! सादीए अपञ्जवसिते । दारं १२ (सूत्र २४३) सागारोवओगोवउने गं भंते ! पुच्छा , गो.! जह. उ० अं० । अणागारोवउत्तेवि, एवं चेव । दारं १३ (सूत्र २४४) 'संजए णं भते' इत्यादि, जघन्यत एकसमयता संयतस्य चारित्रपरिणामसमय एव कस्यापि कालकरणात् , | असंयतस्तु विधा-अनाद्यपर्यवसितोऽनादिसपर्यवसितः सादिसपर्यवसितश्च, तत्र यः संयमं कदाचनापि न प्राप्स्यति | सोऽनावपर्यवसितो, यस्तु प्राप्स्यति सोऽनादिसपर्यवसितो, यस्तु संयमं प्राप्य ततः परिभ्रष्टः स सादिसपर्यवसितः, स च जघन्येनान्तर्मुहूर्त, ततः परं कस्यापि पुनरपि संयमप्रतिपत्तिभावात् , उत्कर्पतोऽनन्त कालमित्यादि प्राग्वत् |तत ऊर्द्धमवश्यं संयमप्राप्तिः, संयतासंयतो-देशविरतः, स च जघन्यतोऽप्यन्तर्मुहूर्त देशविरतिप्रतिपत्त्युपयोगस्य, जघन्यतोऽप्यान्तमौहूर्तिकत्वात् , देशविरतिर्हि द्विविधत्रिविधादिभङ्गबहुला ततस्तत्प्रतिपत्तो जघन्येनाप्यन्तर्मुहूर्त लगति, सर्वविरतिस्तु सर्व सायद्यमहं न करोमीसेघरूपा ततस्तत्प्रतिपत्त्युपयोग एकसामयिकोऽपि भवतीति प्राक् संयतस्य एकसमयतोक्का, यस्तु न संयतो नाप्यसंयतो नापि संयतासंयतः स सिद्ध इति साद्यपर्यवसित इति । गत |संयतद्वारम्, इदानीमुपयोगद्वारं, तत्रेदमादिसत्रम्-'सागारोवओगोवउत्ते णं भंते।' इत्यादि, इह संसारिणामुप अनुक्रम [४८४-४८५] ~787~
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy