SearchBrowseAboutContactDonate
Page Preview
Page 786
Loading...
Download File
Download File
Page Text
________________ आगम (१५) “प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [१८], --------------- उद्देशक: [-], ------------- दारं [११], -------------- मूलं [२४२] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत सूत्रांक [२४२] |ऽविग्रहेणोत्पद्यते, विग्रहे विभङ्गस्य तिर्यक्षु मनुष्येषु च निषेधात्, यद्वक्ष्यति-"विभंगनाणी पंचिंदियतिरिक्खजोणिया मणूसा आहारगाणो अणाहारगा" इति, आह-किं सम्यक्त्वमेयोऽपान्तराले प्रतिपाद्यते, उच्यते, इह विभङ्गस्य स्थितिरुत्कर्षतोऽपि त्रयस्त्रिंशत्सागरोपमाणि देशोनपूर्वकोट्यभ्यधिकानि, तथा चोक्तं प्राक्-"विभंगणाणी जह. एग समयं उको तेत्तीस सागरोवमाई देसूणाए पुषकोडीए अमहियाई" इति, तत एतावन्तं कालमविच्छेदेन विभवस्थाप्राप्यमाणत्वात् अपान्तराले सम्यक्त्वं प्रतिपाद्यते, ततोऽप्रतिपतितविभङ्ग एव मनुष्यत्वमवाप्य संयम पालयित्वा द्वौ वारी विजयादिपूत्पद्यमानस्य द्वितीया पट्रपष्टिः सागरोपमाणां सम्यग्दष्टेर्भवति, एवं द्वे पट्टषष्टी | सागरोपमाणामवधिदर्शनस्वं, अथ विभावस्थायामवधिदर्शनं कर्मप्रकृत्यादिषु प्रतिषिद्धं ततः कथमिह विभङ्गेर तद्भाव्यते?, नैष दोषः, सूत्रे विभङ्गेऽप्यवधिदर्शनस्य प्रतिपादितत्वात् , तथा ह्ययं सूत्राभिप्रायः-विशेषवि पयं विभ ज्ञानं सामान्यविषयमवधिदर्शनं, यथा सम्यग्दृष्टेः विशेषविषयमवधिज्ञानं सामान्यविषयमवधिदर्शनमुच्यते केवलं विभङ्गज्ञानिनोप्यवधिदर्शनमनाकारमात्रत्वेनाविशिष्टत्वात् अवधिज्ञानिनोऽवधिदर्शनतुल्यमिति तदप्यवधिदर्शनमुच्यते, न विभङ्गदर्शन मिति, आह च मूलटीकाकारोऽप्येतद्भावनायाम्-"दसणं च विभंगोहीणं जतो तुलमेव, अतो चेव दो छावट्ठीओ साइरेगाओ' इति, ततोऽस्माभिरपि विमलेऽवधिदर्शनं भावितं, कार्मग्रन्थिकाः पुनराहु:यद्यपि साकारतरविशेषभावेन विभङ्गज्ञानमवधिदर्शनं च पृथगस्ति तथापि न सम्यग्निश्चयो विभङ्गज्ञानेन, मिथ्यात्व 2020908829202 दीप अनुक्रम [४८३] ~785~
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy