SearchBrowseAboutContactDonate
Page Preview
Page 771
Loading...
Download File
Download File
Page Text
________________ आगम (१५) “प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [१८], --------------- उद्देशक: [-], ------------- दारं [६], -------------- मूलं [२३७] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रज्ञापना PM प्रत सूत्रांक [२३७]] यवृत्ती. ॥३८॥ दीप अनुक्रम [४७८] प्पिणिओसप्पिणीतो कालतो खेत्ततो अबढे पोग्गलपरियट्टू देसूर्ण, इथिवेदे ण मंते ! इत्थिवेदेत्ति काल० ?, गो०! एगेणं कायआदेसेणं जह० एक समयं उको दसुत्तरै पलिओवभसतं पुडकोडिपुहुत्तमन्भहियं १, एमेणं आदेसेणं जह० एग समयं स्थितिपद उको० अट्ठारसपलितोवमाई पुवकोडिपुहुत्तमभहियाई २, एगेणं आदेसेणं ज० एग समयं उको चउद्दस पलिओवमाई पुबकोडिपुत्तमम्महियाई ३, एमेणं आदेसेणं ज० एग समयं उको० पलिओवमसतं पुचकोडिपूहुत्तमभहियं ४, एगेर्ण आदेसेणं जह० एग समयं उको० पलितोवमपुहुत्तं पुवकोडिपुहुत्तमम्भहियं ५, पुरिसवेदे णं भंते !२१, गो०! जह अंतो० उको० सागरोवमसतपुहुत्तं सातिरेग, नपुंसगवेए णं भंते ! नपुंसगवेदेति, पुच्छा, गो० ज० एगं समयं उको० वणस्सइकालो, अवेदए णं भंते ! अवेदएति पुच्छा, गो! अवेदे दुविधे पं०, तं०-सादीए वा अपञ्जवसिए साइए वा सपअवसिते, तत्थ णं जे से साइए सपजवसिते से जहण्ोणं एग समयं उको अंतो०। दारं ६ (सूत्र २३७) 'सवेदए णं मंते' इत्यादि, सह वेदो यस्य येन वा स सवेदकः, 'शेषाद्वेति कप्रत्ययः, स च त्रिविधः, तद्यथाअनाद्यपर्यवसितोऽनादिसपर्यवसितः सादिसपर्यवसितश्च, तत्र यः उपशमश्रेणि क्षपक श्रेणि वा जातु-कदाचिदपि न प्राप्स्यति सोऽनाथपर्यवसितः, कदाचिदपि तस्य वेदोदयव्यवच्छेदासम्भवात् , यस्तु प्राप्स्यति उपशमश्रेणि क्षपक-II ॥३८३॥ श्रेणिं वा सोऽनादिसपर्यवसितः, उपशमश्रेणिप्रतिपत्ती क्षपकश्रेणिप्रतिपत्तौ वा वेदोदयव्यवच्छेदस्य भाबित्वात्, यस्तूपशमश्रेणिं प्रतिपद्यते तत्र चावेदको भूत्वा भूय उपशमश्रेणीतः प्रतिपतन् सवेदको भवति स सादिसपर्यवसितः, टरटsescarceaeoccccccero ~770~
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy