SearchBrowseAboutContactDonate
Page Preview
Page 769
Loading...
Download File
Download File
Page Text
________________ आगम (१५) “प्रज्ञापना" - उपांगसूत्र-४ (मूलं वृत्ति:) पदं [१८], --------------- उद्देशक: [-], ------------- दारं [9], -------------- मूलं [२३६] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति: मज्ञापना या: मल प्रत सूत्रांक [२३६] ४ यवृत्ती. ॥३८॥ दीप अनुक्रम [४७७] | यस्थितेरसम्भवात् , शेषसूत्राणि द्वारसमाप्ति यावत् सुगमानि । गतं कायद्वारम् , इदानीं योगद्वारमभिधित्सुराह १८कायसजोगी णं भंते ! सजोगित्ति काल०१, मो०! सजोगी दुविहे पं०, तं-अणादीए वा अपज्जवसिते अणादीए का स्थितिपदं सपज्जवसिते, मणजोगी णं भंते ! मणजोगीति कालतो, गो.ज. एक समयं उक्को अंतो०, एवं वइजोगीवि, कायजोगी णं भंते ! काल ?, गो! जहन्नेणं अंतो० उको० वणफइकालो, अजोगी गं भंते ! अजोगिति कालो केवचिरं होति ?, गो० ! सादीए अपञ्जवसिते । दारं ५ (सूत्र २३६) 'सजोगी णं भंते !' इत्यादि, योगाः-मनोवाकायच्यापाराः, योगा एषां सन्तीति योगिनः मनोवाकायाः सह योगिनो यस येन चा स सयोगी, अत्र निर्वचनं 'सजोगी दुविहे पं.' इत्यादि, अनाद्यपर्यवसितो यो न जातुचिदपि। मोक्षं गन्ता स हि सर्वकालमवश्यमन्यतमेन योगेन सयोगी ततोऽनाद्यपर्यवसितो, यस्तु यास्यति मोक्षं सोऽनादिसपर्यवसितः, मुक्तिपर्यायप्रादुर्भावे योगस्य सर्वथापगमात् , मनोयोगिसूत्रे जघन्यतः एक समयमिति-यदा कश्चिदौदारिककाययोगेन प्रथमसमये मनोयोग्यान पुद्गलानादाय द्वितीयसमये मनस्त्वेन परिणमय्य मुञ्चति तृतीयसमये चोपरमते | | म्रियते वा तदा एकं समयं मनोयोगी लभ्यते, उत्कर्षतोऽन्तर्मुहूर्त, निरन्तरं मनोयोग्यपुद्गलानां ग्रहणनिसर्गों कुर्वन् ॥३८२॥ तत ऊ सोऽवश्यं जीवखाभाब्यादुपरमते, उपरम्य च भूयोऽपि ग्रहणनिसगौं करोति, परं कालसीक्ष्म्यात् कदा-1 चिन्न खसंवेदनपथमायाति, तत उत्कर्षतोऽपि मनोयोगोऽन्तर्मुहूर्तमेव, एवं 'वयजोगीवि' इति, एवं मनोयोगीय 20282920000000000 SAREautatunintimational अत्र (१८) कायस्थिति-पदे द्वारम् (५)- "योग" आरब्धम् ~768~
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy