________________
आगम
(१५)
प्रत
सूत्रांक
[२३४]
दीप
अनुक्रम [४७५]
“प्रज्ञापना” - उपांगसूत्र - ४ ( मूलं + वृत्तिः )
उद्देशक: [-], दारं [४], मूलं [२३४] ... आगमसूत्र [१५], उपांग सूत्र [४] " प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्तिः
पदं [१८], मुनि दीपरत्नसागरेण संकलित..
Educator International
नायां वक्ष्यति प्रागुक्तं च तत्परिग्रहः, ततो न कश्चिद्दोषः । त्रसकायसूत्रं सुप्रतीतं ॥ एतानेव जसकायिकादीन् पर्यासापर्याप्त विशेषणविशिष्टान् चिन्तयन्नाह - 'सकाश्यअपचत्तर णं भंते !' इत्यादि, सुगमं, नवरं तेजःकायसूत्रे उत्क तः सङ्ख्येयानि रात्रिन्दिवानीति, तेजःकायस्य हि भवस्थितिरुत्कर्षतोऽपि श्रीणि रात्रिन्दिवानि, ततो निरन्तरक8 तिपयपर्याप्तभवकालसंकलनायामपि सङ्ख्येयानि रात्रिन्दिवान्येव लभ्यन्ते, न तु वर्षाणि वर्षसहस्राणि वा । सम्प्रति कायद्वारान्तः प्रवेशसंभवात् सूक्ष्मकायिकादीन्निरूपयितुकाम आह—
-------------
सुहुमे णं भंते ! सुहुमेति कालतो केवचिरं होति १, गो० ! जह० अंतो० उ० असंखेजं कालं असंखेजाओ उस्सप्पिणिओप्पणीतो कालतो खेतो असंखेजा लोगा, सुहुमपुढविकाइते सुहुमआउका मुहुमतउका सुहुमबाउका सुहुमवणप्फइकाइते॰ सुहुमनिगोदेवि ज० अंतोमुडुतं उको० असंखेनं कालं असंखिजाओ उस्सप्पिणिओसप्पिणीतो कालतो खेत्ततो असंखेजा लोगा, सुहुमे णं भंते! अपजत्तपत्ति पुच्छा, गो० ! ज० उ० अंतोमुहुत्तं, पुढविकाइय आउकायते - कायवाउकायवणण्फइकाइयाण य एवं चैव, पज्जत्तियाणवि एवं चेत्र जहा ओहियाणं । बादरे णं भंते ! बादरेत्ति कालतो केवचिरं होति १, गो० ! जह० अंतो० उको० असंखेखं कालं असंखेजाओ उस्सप्पिणिओसप्पिणीतो कालओ खेचओ अंगुलस्स असंखेजतिभागं, बादरपुढविकाइए णं भंते ! पुच्छा, गो० ! जह० अंतो० उको० सत्तरि सागरोवमकोडाकोडीतो, एवं चादरआउकाइएवि जाव बादरते उकाइएवि बादरवाउकाइएवि, बादरवणप्फइकाइते बादर० पुच्छा, गो० !
For Parks Use Only
~765~