________________
आगम
“प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [१८], -------------- उद्देशक: [-1, ------------ दारं [१,२], ----------- ----- मूलं [२३२] + गाथा: मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति:
प्रत सूत्रांक [२३२]]
मज्ञापनाया मलय. वृत्ती.
॥३७६॥
गाथा:
देवीसूत्रे उत्कर्षतः पञ्चपञ्चाशत्पल्योपमानीति, देवीनां भवस्थितरुत्कर्षतोऽप्येतावत्प्रमाणत्वात् , एतञ्चेशानदेव्यपे- १८ कायक्षया द्रष्टव्यं, अन्यत्र देवीनामेतावत्याः स्थितेरसंभवात् । सिद्धसूत्रे साद्यपर्यवसित इति, सिद्धत्वस्य क्षयासंभवात् , स्थितिपदं सिद्धत्वाद्धि च्यावयितुं ईशा रागादयो, न च ते भगवतः सिद्धस्य संभवन्ति, तन्निमित्तकर्मपरमाण्वभावात् , तदभा-1 वश्च तेषां निर्मूलकार्षकषितत्वात् ॥ सम्प्रत्येतावतो नैरयिकादीन् पर्याप्सापासविशेषणद्वारेण चिन्तयन्नाह-'नेरइ- एणं भंते !' इत्यादि, नैरयिको भदन्त ! अपर्याप्त इति-अपर्याप्तत्वपर्यायविशिष्टोऽविच्छेदेन कालतः कियन्तं कालं || यावद्भवति ?, भगवानाह-गौतम ! इत्यादि, इहापर्याप्तावस्था जघन्यत उत्कर्षतश्चान्तर्मुहूर्त्तप्रमाणा, तत ऊर्द्ध नरयिकाणामवश्यं पर्याप्तावस्थाभावात् , तत उक्तं जहन्नेणवि अंतोमुहुत्तं उक्कोसेणवि अंतोमुहुत्तं । 'एवं जाव देवी अपजत्तिया' इति, एवं-नैरयिकोक्तेन प्रकारेणापर्यासास्तिर्यगादयस्तावद्वक्तव्याः यावद्देव्यपर्याप्तिका, अपर्याप्तकदेबीसूत्रं यावदित्यर्थः, तत्र तिर्यञ्चो मनुष्याश्च यद्यप्यपर्याप्तका एव मृत्वा भूयो भूयोऽपर्यासत्वेनोपपद्यन्ते तथापि तेषा
मपर्याप्तावस्था नैरन्तर्येणोत्कर्षतोऽपि अन्तर्मुहूर्तप्रमाणैव लभ्यते, यद्वक्ष्यति 'अपज्जत्तए णं भंते ! अपज्जत्तएत्ति कालMIतो केवचिरं होद१. गोयमा ! जहन्त्रेणं अंतोमहत्तं उक्कोसेणवि अंतोमहत्त' इति, देवदेवीसत्रे अन्तर्मुहर्तभावना ॥३७॥
नैरयिकवत् वक्तव्या । 'नेरइयपज्जत्तए णं भंते !' इत्यादि, नैरयिकपर्याप्त इति-पर्याप्तो नैरयिक इत्येवमविच्छेदेन कालतः कियचिरं भवति ?, भगवानाह-गौतम ! जघन्यतो दश वर्षसहस्राण्यन्तर्मुहूर्तोनानि, अन्तर्मुहूर्त्तखाद्यथा
दीप अनुक्रम
[४७१
-४७३]
~756~