________________
आगम
(१५)
ž༞ཡྻོཝཱ ཝཱ + རྫཡྻཱཡྻ
प्रज्ञापनायाः मल
य० वृत्तौ.
॥ ३५ ॥
“प्रज्ञापना” - उपांगसूत्र - ४ ( मूलं + वृत्तिः )
पदं [१], ------------ उद्देशक: [-],
दारं [-],
मूलं [२४] + गाथा: (४३-७९) मुनि दीपरत्नसागरेण संकलित आगमसूत्र [१५], उपांग सूत्र [४] " प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्तिः
तणुययरी भवे । परित्तजीवा उ सा छली, जे यावना तहाविहा ॥७८॥ जीसे सालाए कट्ठाओ, छल्ली तणुययरी भवे । परितजीवा उ सा छछी, जे यावना तहाविहा ।। ७९ ।। ( ० २४ )
'से किं तमित्यादि, अथ के ते साधारणशरीरवादरवनस्पतिकायिकाः ?, सूरिराह- साधारणशरीरवादरवनस्प तिकायिका अनेकविधाः प्रज्ञप्ताः, तद्यथा-'अवए' इत्यादि, एते च केचिदतिप्रसिद्धत्वात्केचिद्देशविशेषतः स्वयमवगन्तव्याः । 'जे यावन्ने तहाविहा' इति, येऽपि चान्ये-उक्तव्यतिरिक्तास्तथाप्रकारा उक्तप्रकारास्तेऽपि अनन्तजीया ज्ञातव्याः । 'तणे त्यादि, तृणमूलं कन्दमूलं यच्चापरं वंशीमूलं, एतेषां मध्ये क्वचिज्जातिभेदतो देशभेदतो वा सङ्ख्याता जीवाः कचिदसङ्ख्याता अनन्ताश्च ज्ञातव्याः । 'सिंघाडगस्से'त्यादि, शृङ्गाटकस्य यो गुच्छः सोऽनेकजीवो भवति ज्ञातव्यः, त्वक्शाखादीनामनेकजीवात्मकत्वात्, केवलं तत्रापि यानि पत्राणि तानि प्रत्येकजीवानि, फले पुनः प्रत्येकमेकैकस्मिन् द्वौ द्वौ जीवो भणिती । 'जस्स मूलस्से'त्यादि, यस्य मूलस्य भग्नस्य सतः - समः - एकान्तसदृशरूपः चक्राकारो भङ्गः प्रकर्षेण दृश्यते तन्मूलमनन्तजीवमवसेयं । 'जे यावन्ने तहाविहा' इति, यान्यपि चान्यानि अभग्नानि तथाप्रकाराणि अधिकृत मूलभग्नसमप्रकाराणि तान्यप्यनन्तजीवानि ज्ञातव्यानि । एवं कन्दस्कन्धत्यशाखामवा लपत्रपुष्पफलवीजविषया अपि नव गाथा व्याख्येयाः ॥ सम्प्रति प्रत्येकशरीरलक्षणाभिधानार्थं गाधादशकमाह -
Education Internationa
For Parts Only
~74~
१ प्रज्ञाप
नापदे साधारणवन.
(सू. २४)
॥ ३५ ॥
nary org