SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ आगम (१५) ž༞ཡྻོཝཱ ཝཱ + རྫཡྻཱཡྻ प्रज्ञापनायाः मल य० वृत्तौ. ॥ ३५ ॥ “प्रज्ञापना” - उपांगसूत्र - ४ ( मूलं + वृत्तिः ) पदं [१], ------------ उद्देशक: [-], दारं [-], मूलं [२४] + गाथा: (४३-७९) मुनि दीपरत्नसागरेण संकलित आगमसूत्र [१५], उपांग सूत्र [४] " प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्तिः तणुययरी भवे । परित्तजीवा उ सा छली, जे यावना तहाविहा ॥७८॥ जीसे सालाए कट्ठाओ, छल्ली तणुययरी भवे । परितजीवा उ सा छछी, जे यावना तहाविहा ।। ७९ ।। ( ० २४ ) 'से किं तमित्यादि, अथ के ते साधारणशरीरवादरवनस्पतिकायिकाः ?, सूरिराह- साधारणशरीरवादरवनस्प तिकायिका अनेकविधाः प्रज्ञप्ताः, तद्यथा-'अवए' इत्यादि, एते च केचिदतिप्रसिद्धत्वात्केचिद्देशविशेषतः स्वयमवगन्तव्याः । 'जे यावन्ने तहाविहा' इति, येऽपि चान्ये-उक्तव्यतिरिक्तास्तथाप्रकारा उक्तप्रकारास्तेऽपि अनन्तजीया ज्ञातव्याः । 'तणे त्यादि, तृणमूलं कन्दमूलं यच्चापरं वंशीमूलं, एतेषां मध्ये क्वचिज्जातिभेदतो देशभेदतो वा सङ्ख्याता जीवाः कचिदसङ्ख्याता अनन्ताश्च ज्ञातव्याः । 'सिंघाडगस्से'त्यादि, शृङ्गाटकस्य यो गुच्छः सोऽनेकजीवो भवति ज्ञातव्यः, त्वक्शाखादीनामनेकजीवात्मकत्वात्, केवलं तत्रापि यानि पत्राणि तानि प्रत्येकजीवानि, फले पुनः प्रत्येकमेकैकस्मिन् द्वौ द्वौ जीवो भणिती । 'जस्स मूलस्से'त्यादि, यस्य मूलस्य भग्नस्य सतः - समः - एकान्तसदृशरूपः चक्राकारो भङ्गः प्रकर्षेण दृश्यते तन्मूलमनन्तजीवमवसेयं । 'जे यावन्ने तहाविहा' इति, यान्यपि चान्यानि अभग्नानि तथाप्रकाराणि अधिकृत मूलभग्नसमप्रकाराणि तान्यप्यनन्तजीवानि ज्ञातव्यानि । एवं कन्दस्कन्धत्यशाखामवा लपत्रपुष्पफलवीजविषया अपि नव गाथा व्याख्येयाः ॥ सम्प्रति प्रत्येकशरीरलक्षणाभिधानार्थं गाधादशकमाह - Education Internationa For Parts Only ~74~ १ प्रज्ञाप नापदे साधारणवन. (सू. २४) ॥ ३५ ॥ nary org
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy