SearchBrowseAboutContactDonate
Page Preview
Page 747
Loading...
Download File
Download File
Page Text
________________ आगम (१५) प्रत सूत्रांक [२३१] दीप अनुक्रम [४६९] “प्रज्ञापना” - उपांगसूत्र - ४ ( मूलं + वृत्तिः ) दारं [-], उद्देशक: [५], मूलं [२३१] ..आगमसूत्र [१५], उपांग सूत्र [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्तिः पदं [१७], मुनि दीपरत्नसागरेण संकलित.. प्रज्ञापना ॥३७॥ प्राग्वदेवं निरवशेषा कर्त्तव्या प्रागुपन्यस्तस्याप्यस्य सूत्रस्य पुनरुपन्यासोऽयेत नसूत्रसम्बन्धार्थः, तदेव सूत्रमाह- 'से याः मल- 8 नूणं भंते !' इत्यादि, इह तिर्यष्यनुष्यविषयं सूत्रमनन्तरमुक्तं, इदं तु देवनैरयिक विषयमवसेयं, देवनैरयिका हि पूर्वय० वृत्ती. भवगतचरमान्तर्मुहुर्त्तादारभ्य यावत् परभवगतमाद्यमन्तर्मुहूर्त्त तायदवस्थितलेश्याकाः ततोऽमीषां कृष्णादिलेश्या- है द्रव्याणां परस्परसम्पर्केऽपि न परिणम्यपरिणामकभावो घटते ततः सम्यगधिगमाय प्रश्नयति- 'से नूणं भंते !" इत्यादि, शब्दोऽथशब्दार्थः, स च प्रश्ने, अथ नूनं - निश्चितं मदन्त ! कृष्णलेश्या - कृष्णलेश्याद्रव्याणि नीललेश्यानीललेश्याद्रव्याणि प्राप्य, प्राप्तिरिह प्रत्यासन्नत्वमात्रं गृह्यते नतु परिणम्यपरिणामकभावेनान्योऽन्यसंश्लेषः, तद्रूपतथा - तदेव - नीललेश्या द्रव्यगतं रूपं - स्वभावो यस्य कृष्णलेश्यास्वरूपस्य तत्तद्रूपं तद्भावस्तद्रूपता तथा एतदेव व्याचष्टेन तद्वर्णतया न तद्गन्धतया न तद्रसतया न तत्स्पर्शतया भूयो भूयः परिणमते, भगवानाह - हन्तेत्यादि, हन्त गौतम ! कृष्णलेश्येत्यादि, तदेव ननु यदि न परिणमते तर्हि कथं सप्तमनरकपृथिव्यामपि सम्यक्त्व - लाभः, स हि तेजोलेश्यादिपरिणामे भवति सप्तमनरकपृथिव्यां च कृष्णलेश्येति कथं चैतत् वाक्यं घटते ? 'भाव|पराबत्तीए पुण सुरनेरइयाणंपि छल्लेसा' इति [ भावपरावृत्तेः पुनः सुरनैरयिकाणामपि षड् लेश्याः ] लेश्यान्तरद्रव्यसम्पर्कतस्तद्रूपतया परिणामासंभवेन भावपरावृत्तेरेवायोगात्, अत एव तद्विषये प्रश्ननिर्वचनसूत्रे आह- 'से केणट्ठेणं भंते!' इत्यादि, तत्र प्रश्नसूत्रं सुगमं निर्वचनसूत्रं - आकारः - तच्छायामात्रं आकारस्य भावः -- सत्ता आकारभावः स Education International For Parata Use Only ~746~ १७ लेश्या पदे उद्देशः ५ ॥३७॥
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy