SearchBrowseAboutContactDonate
Page Preview
Page 745
Loading...
Download File
Download File
Page Text
________________ आगम (१५) “प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [१७], -------------- उद्देशक: [४], -------------- दारं [-], --------------- मूलं [२३०] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रज्ञापना- या: मलयवृत्ती. प्रत सूत्रांक [२३०]] . ॥३७०॥ नानि क्रमेण द्रव्यार्थतयैव यथोत्तरमसङ्ख्येयगुणानि वाच्यानि, एवं प्रदेशार्थतयापि जपन्योत्कृष्टस्थानविषयमल्पबद्धुत्व | लेश्याभावनीयं, तथा चाह-एवं जहेव दषट्टयाए तहेव पएसट्टयाएवि भाणियवं, नवरं पएसट्टयाएत्ति अभिलावेपदे उद्देशः विसेसो' इति, द्रव्यार्थप्रदेशार्थतायां प्रथमतो द्रन्यार्थतया जघन्यानि कापोतनीलकृष्णतेजःपद्मशुक्ललेश्यास्थानानि क्रमेण यथोत्तरमसङ्ख्येयगुणानि वक्तव्यानि ततो जघन्येभ्यः शुक्ललेश्यास्थानेभ्य उक्तक्रमेणैव चोत्कृष्टानि स्थानानि द्रव्यार्थतया यथोत्तरमसोयगुणानि वाच्यानि तत उत्कृष्टेभ्यः शुक्ललेश्यास्थानेभ्यो जघन्यानि कापोतलेश्यास्थानानि प्रदेशार्थतया अनन्तगुणानि वक्तव्यानि ततः प्रदेशार्थतयैव जघन्यानि नीलकृष्णतेजःपद्मशुक्ललेश्यास्थानानि यथोत्तरमसद्धयेयगुणानि एवमुत्कृष्टस्थानान्यपि उक्कक्रमेणैव यथोत्तरमसङ्ख्येयगुणानि वक्तव्यानीति ॥ ॥ इति श्रीमलयगिरिविरचितायां प्रज्ञापनाटीकायां लेश्यापदस्य चतुर्थ उद्देशकः परिसमासः ॥ दीप अनुक्रम [४६८] Secela उक्तश्चतुर्थोद्देशकः सम्प्रति पञ्चम आरभ्यते, तस्य चेदमादिसूत्रम् करणं भंते ! लेस्साओ पन्नत्ताओ, गोयमा! छ लेसाओ पन्नत्ताओ, जहा-कण्हलेसा जाब सुक्कलेसा, से नूर्ण भंते ! कण्हलेस्सा नीललेसं पप्प वारूवत्ताए तावन्नत्ताए तागंधत्ताए तारसत्ताए ताफासचाए भुजो भुजो परिणमति, इत्तो आढतं जहा चउत्थओ उद्देसओ नहा भाणियवं जाव वेरुलियमणिदिहतोचि ॥ से नूर्ण भंते ! कण्हलेसा नीललेस पप्प अथ (१७) लेश्या-पदे उद्देश- (१) आरभ्यते ~ 744 ~
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy