SearchBrowseAboutContactDonate
Page Preview
Page 729
Loading...
Download File
Download File
Page Text
________________ आगम (१५) “प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [१७], -------------- उद्देशक: [४], -------------- दारं [-], --------------- मूलं [२२६] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत सूत्रांक [२२६] दीप अनुक्रम [४६४] प्रज्ञापना- INआह च मूलटीकाकार:-"उचंतगो दन्तरागो भन्नई" पारापतग्रीवा मयूरग्रीवा च सुप्रतीता, हलधरो-बलदेवः तस्य १७लेश्यायाः मल-IN वसनं-वस्त्रं हलधरवसनं, तद्धि नीलं भवतीत्युपातं, अतसीकुसुमं वणवृक्षकुसुमं च प्रतीतं, अजनकेसिका-बन-उपदे उद्देश: यवृत्ती. स्पतिविशेषः तस्याः कुसुमं अञ्जनकेसिकाकुसुमं नीलोत्पलं–कुवलयं नीलाशोकनीलकणवीरनीलबन्धुजीवा-अशो कादिवृक्षषिशेषाः, 'काउलेस्सा णं भंते !' इत्यादि, अत्राप्यक्षरगमनिका प्राग्वत्, खदिरसारो धमासासारख लोक-1 ॥३६२॥ प्रतीतः 'तंबे इ वा तंबकरोडए इ वा तंबछेवाडिया इवा' इति सम्प्रदायादवसेयं वृन्ताकीकुसुमं प्रतीत कोइलच्छदकुसुमए वेति-कोकिलच्छदः-तैलकंटकः, तथा च मूलटीकाकृत्-'वन्नाहिगारे जो एत्थ कोइलच्छदो सो तिलकंटओ भन्नई' इति, तस्य कुसुमं प्रतीतं 'तेउलेस्सा णं भंते । इत्यादि, शशकोरभ्रवराहमनुष्यरुधिराणि शेषरुधिरेभ्यो लोहितवर्णोत्कटानि भवन्ति तत एतेषामुपादानं, बालेन्द्रगोपकः-सद्योजातः इन्द्रगोपका, स हि प्रवृद्धः सन् ईषत्पाण्डुरक्तो भवति ततो बालग्रहणं, इन्द्रगोपकः-प्रावृप्रथमसमयभावी कीटविशेषः, बालदिवाकरःप्रथममुद्रच्छन् सूर्यः, गुजा-लोकप्रतीता तस्या अर्धरागो गुआर्धरागः, गुआया हि अर्धमतिरक्तं भवति अधै।। 1 चातिकृष्णमिति अर्धग्रहणं, जात्यः-प्रधानो हिङ्गुलको जासहिङ्गुलकः प्रवालः-शिलादलं तस्याङ्करः प्रवालाङ्करः, 113 स हि प्रथममुद्गच्छन् अत्यन्तरको भवति ततस्तदुपादान, लाक्षारसः-प्रतीतः, लोहिताक्षमणिः-लोहिताक्षनामा रनविशेषः कृमिरागेण रक्तः कम्बलः कृमिरागकम्बलः, शाकपार्थिवादिदर्शनान्मध्यमपदलोपी समासः, गजतालुचीनपि-1 eesecseera ~ 728~
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy