________________
आगम
(१५)
“प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [१७], -------------- उद्देशक: [२], -------------- दारं [-], -------------- मूलं २१९-२२१] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति:
प्रत सूत्रांक [२१९-२२१]
॥३५॥
दीप अनुक्रम [४५६-४५८
प्रज्ञापना- कापोतलेश्या भवनपतय एवासङ्ख्येयगुणाः, अल्पर्धिकानामप्यतिप्रभूतानां कापोतलेश्यासम्भवात्, तेभ्योऽपि भव-१७ लेश्याया मल- नयासिन एवं नीललेश्या विशेषाधिकाः, युक्तिरत्र प्रागेवोक्ता, तेभ्योऽपि वानमन्तरास्तेजोलेश्याका असोयगुणाः, पदे य० वृत्ती. कथमिति चेद, उच्यते, इह सङ्ख्येययोजनकोटीकोटीप्रमाणानि सचिरूपाणि खण्डानि यावन्त्येकस्मिन्प्रतरे भवन्ति ।
तावान् ग्यन्तरदेवदेवीसमुदायः, तद्भूतकिंचिदूनद्वात्रिंशत्तमभागकल्पा व्यन्तरदेवाः, तत इमे भवनपतिभ्योऽतिप्र-2 भूततमा इत्युपपद्यते, कृष्णलेश्येभ्यो भवनपतिभ्यो वानमन्तरास्तेजोलेश्याका असङ्ख्यगुणाः, तेभ्योऽपि वानमन्तरा एव कापोतलेश्याका असहयगुणाः, अल्पर्धिकानामपि कापोतलेश्याभावात्, तेभ्योऽपि वानमन्तरा नील-11
लेश्या विशेषाधिकाः, तेभ्योऽपि कृष्णलेश्या विशेषाधिकाः, अत्रापि युक्तिः प्रागुक्ताऽनुसरणीया, तेभ्यस्तेजोलेश्या I ज्योतिष्का देवाः सङ्ख्येयगुणाः, यतः षट्पञ्चाशदधिकाङ्गुलशतद्वयप्रमाणानि सूचिरूपाणि यावन्ति खण्डान्येकस्मिन्
प्रतरे भवन्ति तावत्प्रमाणो ज्योतिष्कदेवदेवीसमुदायः, तद्तकिश्चिदूनद्वात्रिंशत्तमभागकल्पा ज्योतिष्कदेवाः, ततः कृष्णलेश्येभ्यो वानमन्तरेभ्यः सङ्ख्येयगुणा एव घटन्ते ज्योतिष्कदेवा न त्वसङ्ख्येयगुणाः, सूचिरूपखण्डप्रमाणहेतोः सयेययोजनकोटीकोट्यपेक्षया षट्पञ्चाशदधिकाङ्गुलशतद्वयस्य सङ्गवेयभागमात्रवर्त्तित्वात् ॥ सम्प्रति भवनयास्यादि- ॥३५॥ देवदेवीविषयं तदनन्तरं भवनवास्यादिदेवदेवीसमुदायविपर्य सूत्रमाह-एतच्च सूत्रद्वयमपि प्रागुक्तभावनानुसारेण भावनीयं । सम्प्रति लेश्याविशिष्टानामल्पर्द्धिकत्वमहर्द्धिकत्ये प्रतिपिपादयिपुरिदमाह-'एएसि णं भंते ! जीवाणं
coercedeseceserce
~ 706~